पृष्ठम्:तन्त्रवार्तिकम्.djvu/४६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य प्रथमः पादः । ३९७ तस्मिन्नषेव्यमाणे च न मधत्वेन संगतिः । एकथभवतश्रणं व्यपेशलक्षणं वा समथ्र्यमुभयथा ऽवि सपेशस्य नावकल्पते । कथम् । अन्यवस्खनपेशवे द्वान्थेनैकार्थतेष्यते । सपक्षस्वन्यविक्षिप्तो नैकार्थं प्रतिपद्यते ॥ अविक्षिप्यमाणं द् िद्वौं एकत्र स्लोनभवं प्रतिपक्षीया तम् । न च विक्षिप्यमाणं, नानात्वे बुङ्गकानुध्यात् । यो ह्याव यवाभ्यामेकत्रोपसं हृतभ्यामुभयविशिष्ट को ऽर्थः प्रतिपाद्यते सोपि निरपेशाभ्यामेव। सपेशत्वे संशयपेणैकत्रनपसंद रात् । एवं तावदेकार्थलक्षणसमथ्यभाव ॥ व्यपेक्षा पुनरादय विगतापेक्षतेच्यते । सपक्षत्वे च दूरे ऽसावित्येवमसमर्थता । न हि सपशेद्यो विगतपेश्वशब्देन शक्यो वक्तुम् । इयुभय समर्थोभवदुभयवृत्त्यभावप्रसङ्गः । एवं तावद्युगपदन्याख्याने दोष ॥ क्रमेणाख्यायमाने तु वाक्यभेदो ऽमक छुनेः। कृत्वा समासमुच्चय्यं पुनः शब्दद्वयं भवत ॥ एतदेवाभिप्रेत्याह न च तद्वितथं वृत्तस्येत्यदि। तद्वितार्थे च वृत्तस्य वृद्धिः स्यादुत्तरे पदे । मवत्त्वं द्रव्यसंबन्धि नोपसर्जनसंगति ॥ महेन्द्र इति चि स्यन चेन्द्रविशषणं महत्त्वम् । न ह्यपस्- उर्जनमभिभूत्रखीवृत्ति विशेषणन्तरे संयुज्यते, न च समा साथै वृत्तस्येति वाक्यभेदमात्रेणैवोच्छते। तेन क्रमवृत्तिरपि ना स्तोति प्रतिपाद्य पुनर्युगपदृत्तिमेव दोषान्तराभिधित्सयोपन्य-