पृष्ठम्:तन्त्रवार्तिकम्.djvu/४६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९६ तवार्तिके । त्वकल्पनाप्रमाणाभावात् । तदुकर्षोपलम्भाभावाथसंस्का- रकर्मत्वमेव युक्तमिति ॥ न श्रुतिसमवायित्वात् ॥ १६ ॥ नैतदस्ति निर्गुणेन्द्राभिधानादनुकर्ष इति । प्रसज्यतएवो कषः । कुत ॥ यद्यभेदः प्रमाणेन भवेदिन्द्रमहेन्द्रयोः। ततो ऽयं नापगीयेत भेदस्त्वत्र प्रतीयते । यद्यवयवव्युत्पत्या मद्दद्यामविन्द्र चेति एवं महेन्द्र शब्दम वाचशाणैस्तद्वितानुगमः क्रियेत, तत इन्द्र एव गुणमाचविशि यो ऽस्य ग्रहस्य देवतेति गम्येत । न त्वेवमस्ति समुदायप्र सिद्दिवनीयम्वेनेन्द्व्यतिरिक्त ढिशब्दाभिधयमवेन्द्रप्रतीतिः । तथा हि । व्युत्पाद्यते महेन्द्रश्चेद्दक्यभेदादि दुष्यति। अव्युत्यत्तं महेन्द्थेः स्फुटं वस्वन्तरं भवेत् ॥ न चास्य महत्वमपेक्षमाणस्येत्यवयवव्युत्पत्तिं निराकरोति। कथम । वृत्तिइथे ऽपि समथ्र्यं स्मर्यंत चि विशेषणम्। व्युत्पत्याश्रयणं चैतदुभयत्रापि दुर्नभम्॥ ‘समर्थः पदविधिः । 'समर्थानां प्रथमा।’’ति च समासतद्विनवृ- योर्विशेषणम् । अतस्तदभावे नैकया ऽपि भवितव्यम् । यदि युगपसमासतद्वितधन्वाख्यायते ततो नैकत्रापि समर्थं च यते । कुतः ॥ तद्धितेन ह्यसंबन्धो महत्त्वे ऽपेक्षितं भवेत्।