पृष्ठम्:तन्त्रवार्तिकम्.djvu/४५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य प्रथमः पादः । मुख्यश्रुतित्वादिति, दर्शयितव्ये वा यत्र प्रयोजनवत्तनिरपेक्ष द्वितीयाकृतमेव प्राधान्यं केवलवनीयाकृतो वा गुणभाव इति । तदुच्यते । प्राधान्यं तावदेन्द्मा गई पत्यमुपतिष्ठतइत्यत्र लिङ्गाः दिन्द्रार्थत्ववगतेः गार्हपत्यैकवाक्यत्व।च तत्साधनकेन्द्रोपस्था। नप्रसङ्ग कवन्द्वतीयाकृतमव गार्हपत्यप्राधान्यम् । तथा सूक्त वाकेन प्रस्तरमित्युभयोः प्रयोजनवत्वविशषे केवळटतीयक तमेव सूक्तवकस्य प्रस्तरप्रद्द रण।ङ्गत्वं तेन विभक्तिभिरेवाङ्ग ङ्गिभावे ऽभिधीयमने निष्प्रयोजनत्वमपवादो न तु प्रयोजन सदसङ्कवेनाङ्गाङ्गित्वमिति विवेकः । प्रयोजनं त्वधिकरणम् न सम्यगनमन्यन्ते । तथा हि ॥ खु डमात्राद्यन्वादेन शमीमय्यदिचदितम् । ज्ञायते ऽङ्गप्रधानार्थं पूर्वसिद्धान्तपश्वयोः | प्रियङ्गव हृत्पत्तिवाक्यकेवलप्रधानार्थत्वेन ज्ञायमाना युक्तं यदङ्गषु न भवन्तीति । शमीमयत्वदि तु युगादिमात्रानु वादेन विधीयमानं सर्वेषां वा शघत्वस्यतत्प्रयुक्तत्वादित्यनन वाक्यसंयोगवीयस्त्वत्प्रकरणगम्यप्रधानर्थत्वबधेनाङ्गप्रधा नार्थं विज्ञायते । न चात्र विशेषणं किं चिदपत्तं येन प्रधानग तद्युगादित्रप्रतीतिः स्य,त्सदपि चोद्दिश्यम।नविशेषणत्वान्न वित्रमेत । तस्मात्पूर्वपक्षे ऽपि यानि च प्रधानसंबन्धीनि मृगाः दीनि यानि चरादुपकारकसंमार्गादिसंबन्धानि तानि सर्वाणि शमोमयत्वादियुक्तानीत्ययुक्तो नानावृक्षस्रसंमार्गः। स्यदे तत् मुख्यार्थे वङ्गस्य स्याचोदितत्वादिति वैकृप्तविशेषाणां केव लप्रधानर्थववेदङ्गप्रधानर्थता भविष्यतीति । तदयुक्तम् । कसः ।