पृष्ठम्:तन्त्रवार्तिकम्.djvu/४५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ तन्त्रवार्तिके । डुनानद्य जुहुधति । तण्डुलैर्बल्वजैरिति च प्रयोक्तव्ये या द्वितीया प्रयुज्यते तनूनं तृतीयसमानायी सेति गम्यते । तत्र यत ॥ सर्वेषाकादिसम्बन्धे ङकारास्तण्डुनादयः।। प्राधान्यांशमुपादाय द्वितीया तत्र वत्स्यंति ॥ यद। पदर्थान्तरभूतेदनशिखण्डक साधनत्वेन तण्डुलबल्व जा। विवक्ष्यन्ते तदा तृतीयान्तपदभाजो भवन्ति । यदा त भो जनयोग्यैदनावस्थापरिणतिषेण तदुना मद्देवोत्पत्यर्थं च शिखण्डकाकारेण बखज दृश्यन्ते । तथा वेदवाक्यावगत- गुणभावाश्च ते द्रव्यमधनके ऽग्निदत्र सुखण्डितस्तिष्ठ- न्तो रमण) यत्व कस्याश्चिद् ब्राह्मण्याः स्वकर्मशोभादर्शनार्थं तण्डुना। इमसंवधिवनाभिप्रतः । सैवं प्रेष्यति गुणकाम वा यजमान तण्डुलानद्य जुहुधीति, तद द्वितीययीभावं भवति भवति हि लोके बहुप्रकारा विशेति। गुणभूते ऽयथं केन चि करणन कश्चित्प्रधान्यांणो विवक्ष्यते तथा प्रधानभतेष ग णशः । कदा चिदभै। कदा चनभ। न च यद्विवक्ष्यते त त कब्देनाभिधातव्यमित्यस्ति प्रमाणंविवक्ष।संqयर्थं तु लक्षण द्यपायन्तराश्रयणी न स्वार्थत्यागः । तस्मात्प्राधान्यमेव द्वितीया- र्थः । कथं तु सदिषु गुणत्वमिति । तदुच्यते ॥ प्राधान्यमेव तत्रापि द्वितीया वदति स्खन्नः। विरोधमत्तेन संबन्धी गुणभावस्तु लक्ष्यते । द्वितीया। तमवत्कर्मत्वं प्रधानरूपमात्मशक्तया वदति तचिवइ बलवता कारणान्तरेण विरुध्यमानत्व।न्न।श्रीयते । तेन त का- रकविशेषात्मकवाद्यत्कारक सामान्यमविनाभूतं च क्ष्यते तद