पृष्ठम्:तन्त्रवार्तिकम्.djvu/४४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्याग्रस्य प्रथमः पादः। ३८१ धिरादीनामभवः स्य। । वर्णविशेषव्यवस्थया च कच दनभदो न स्यम् । एकस्यैवात्मनस्तेन तेन शरीरेण संबध्य मानस्य सववपपतः१) । श्रमननत्व त्वदषःसवषामपि च सर्वगतत्वे मूर्तिरचितत्वत्समनदेशद् यविरोधः। तदपेक्ष यैव च चैतन्यात्मकत्वद्यविभागाच्चोपनिषत्वैकम्यव्यवह रः । कथं पननेनात्वे ऽपि सर्वेषां ( सर्वशरीरैः संवन्धादन्यदी यसुखदुःखाद्यनुपलब्धिः । के चित्तावदहः यथा शरीरमत्रे ऽपि मादृगर्भात्मवर्तिनम्। सुखादीनां व्यवस्यैवं सर्वत्रैषा भविष्यति ॥ शरीरपरितात्मवादिनो ऽपि कि नायं तुन्यो दोषस्तस्यपि गर्भात्मसमानदेशत्वान्माट क्षेत्रज्ञस्ततानि सुखादीन्युपलभेत । तत्र यस्तस्य परिहरः स सर्वात्मना सर्व शरीरेषु भविष्यतीत्य दोषः । (२)यद्यत्रोपपत्तिम् येत न तु परपक्षसस्यापत्तिरेवोपप ति,स्तन्य च तव चोभयोरप्यन्येन पर्यनुयोग।त् । अपि च तस्य त्वगिन्द्रियपरिमाणत्वात् । अन्तः शरीशको बाह्यवदेवत्मनो ऽनभ्युपगम।नैव गर्भशरीरेण मात्ठक्षेत्रज्ञस्य प्राप्तिरस्ति येन तु- यदोषत। स्यत् । तस्मादेवं परिहर्तव्यम ॥ दशप्रप्त्या यदष्यंत सुखादरुपभाग्यत। ततो दोषः प्रसज्येत योग्यभोग त्वदुष्टम् ॥ यदि ह्यात्मनः सुखदोन च समानदेशन क्षण एव संबन्ध उपभोगकारणमिथ्येन ततोयं दोषः स्यात्। इ तु चक्षुरादीन मिव क्षेत्रज्ञयोग्यप्तलक्षणः संबध,तत्र यथैव त्वगिन्द्रियेण स्थ () वर्णत्वोपपत्तेरिति २ पु० पाठः । (२) भविष्यतीत्यविशेषः । स्याददोषः इति २ १० पटः । ।