पृष्ठम्:तन्त्रवार्तिकम्.djvu/४४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य प्रथमः पादः । १७९ स्तनाधिष्ठितः सन्भीत्रगतानामेव सुखद:खादीनामुपलब्धिः प्र नोति, ततश्चैकस्मिन् क्षणे शिरःपदवेदनानुभवो न स्यात् । अथ लघसंचरित्वत्तत्र तत्रपन्तयतइत्युच्यत न सच प्रम णमस्ति । न च कानभेदो न यने, अनवस्थितस्योपलब्धिक लसंभवनं क्रत्राप्युपलभ्यत तदकल्पनयम् । शरीरवयव नां च परिशोषणं पृष्ट्यादि चत्मधिष्ठितान भवति ह्व रथयाँ विपर्ययदर्शनात्तत्र च एववयवस्तेनोत्मष्ठः स एव हृत्य च्छष्ये, दथ शरीरपरिमित अर्घतपक्षेणश्यपगम्यते तत्रापि बहु अदृष्टं कस्य नयम् | सद्भावो ऽवयवन च नथ नष/मनन्तता । संश्लेषश्च विनान्यन तद्भव ऽपि च नित्यना । अतिसं काचवस्तार पत्तिकहस्तिदेच्च यः। । अन्तरभवसंचरस्तङ्गवज्ञानकरण । सव ह्यवयवसङ्गवादयः प्रत्यक्षाद्यविषयाः सन्त उत्प्रेशमात्रे ण कल्यन्ते(७)ते शब्दवच्चेह षि प्रत्य।ख्येयाः। शरीरसत्र।वधि. कन चैषमुत्प्रेक्षितुमप्यानन्त्यमशक्यं, न चैषां द्रवत्वदिन विन कश्चित्संशलेष हेतु विद्यते। न च।संश्लिष्ट नमेक जीवरसम “म। सर्व संयोगानां च वियोगाविनाभूतत्वाद् घटादितुल्यः कदा चिज्जीवस्य प्रध्वंसो भवेत् । गात्रच्छेदे च तद्दीन जी - ववयवान ततो निःढत्यावशिष्टे शरीरभागे पुनः प्रवेश इत्येत दप्रमाणकम्। यत्तु वियोजितमाचणी दस्तावेन+ स्फुरणं दृष्टं, सदभिघतप्रेरितवायुनिमित्तमिति न तावना जीववयवानुग तिर्विज्ञायते । तथा सति संकोचविकासवेतेषां भवत इत्यत्र (५) करष्याः इति २ पु पाठः ।