पृष्ठम्:तन्त्रवार्तिकम्.djvu/४४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७८४ तन्वीत। ततश्च तैरसंश्लिष्टो म नेतुं शक्यते क चिन् । यदा मूत्तीनामपि सूक्ष्माणां चन्द्रादित्यप्रकाशादेन न दृ पिण्डादिभिः सह मिश्रत्वमुपपद्यते, तन्नयनेन वा मयनं, तदा मनः खभावेनात्वन्तामूर्तस्य ज्ञानसंत।नस्य वा भतैर्मिश्रत्वं भवेदिति कुत एतत् । योपि स्याद्दो बट्टात्मनां शरीरादयन्त व्यतिरेकलभादस्येव मूर्तत्वं जीवस्येति ब्रूयात्तस्यापि इतरे नराश्रयप्रसक्तिः मिश्रत्वन्मूर्तत्वं मूर्तृवच्च मिश्रभाव इति । तथा स्नात् मुक्तवस्य निदर्शनेन न क्षणतोस्य। मूर्तत्वात् न शरीरसं. पकंनिमित्तम्तत्वसिद्धिः । ततश्च शरीरादन्यः तेनसंपृक्तश्च स्पर्शत्वच्च अनाकृष्यमाणः शरीरे गच्छति तङ्गत।काशप्रद शव दात्मा पश्चान्निसृतस्तत्रैव तिष्ठे,न्न वि तस्य वा।यना पृथिव्या दिभिर्व। प्रेरणं येन स्वतन्त्रपरप्रेरितो वा गच्छेत्। ज्वालाप्रभृतीनां तु स्पर्शवत्त्वाद्युना प्रेर्यमाणनामुल्मुकादिना वा नीयमानानां यक्तं गमनम्। तम केवलं शरीरं गच्छत् अचेतनं स्यात् । सर्व- तव तु यत्र यत्र गम्यत तत्र तत्रत्मानुस्यूतिरस्ति इति युक्त चैतन्यानुवृत्तिः । यथा पूर्वाकाशप्रदेशत्यागे सर्वगतत्वदेव प रेणावकाशदानसिद्धिः । किं च ॥ असूर्यगवपक्षे स्यीयो देझ्दनिर्गतः। अणु शरीरमात्रो वा सर्वथाऽपि न युज्यते । शनसंततिपक्षस्त।वनिरकतः । तत्र नित्यः सन्नात्मा शरीराभ्यन्तरवर्ता॥ यद्यणः कस्यते तत्र देवं न व्याप्नुयादसै। ततश् च सर्वगात्रस्थसुवपुश्च्यद्यसंभवः । यदा व्रणमत्र प्रमा भवति तदा यावानेव प्रदेशविशेष