पृष्ठम्:तन्त्रवार्तिकम्.djvu/४४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७६ तत्रैवर्तते । यद्यपि कर्मस्वरूपमपलभ्यते तथापि कालन्तरवस्थानाभा वा न तदुपयुज्यतइति नोपलभमझइत्युच्यते ॥ यागे ऽपि प्रस्तुते चात्र चननं यदद।हृतम्। तप्रक्षेपशपेण यागेयस्तीति निश्चयात् । न च स ह्यपमात्रेण फलनिष्पत्तिः समस्तत्समस्तेतिकत्र्त व्यताकच्च कर्मणः फन्न श्रवणत्तत्र व्यवदनप्रक्षेपादोन ग्र क्षणासदनानां च संयोगविभागफनत्वात्स्थायित्वे तद।श्रये णवध्यं भवितव्यम्। न च सवति । न चभिव्यक्तं रूपमुपल यते । सङ्कल्पादीनामपि सङ्कल्पन्तरादितिरोधानन्नात्र स्वरू पावस्थनोपपत्तिः। अवस्थाने चात्मसमवेतस्य वा स्यप्रदेयद्र- व्यसमवेतस्य व।। न तावदमन चलन समवैति सर्वव्यापिनः संयुज्यमानवियुज्यमानदशासम्भव च नितमसामथ्र्यात् । कथं सर्वव्यापित्वमस्येति चेत्सर्वत्रोपलभ्यमानकर्यत्वात् । अहंप्रत्य- येन हि चैतन्यस्वभावस्यात्मनोऽस्तित्वम स्तवमत्रमवगम्यते न तु दे शतः कालतो वा विशेष्यते । ततश्च । अनवच्छनसह।व वस्तु यद्दशकाचत । तन्नित्यं विभ चेच्छन्तीत्य।मनो विभुतेष्यते ॥ सर्वत्र कय्येपनभ इत्यहंप्रत्ययमेवाविशेषितं वदति। सुख- दःखदयपलब्धिर्वा न चि क् चिह्नैस्ते नोपलभ्यन्ते । न चत शरीरधमी इति स्थितमामवदे । तत्र यद्यसर्वगत आत्मा भ बेत् ततो यदेव तद्दत। देशेन शरीरं युज्यते तदैव सुखाद्युपल धिः स्यानन्यत्र । शरीरमनन्तरोतारमवादी त्वच । नन त देव देशान्तरादगमनस्य लिङ्गम् । अनश्च विरुद्धेतुत्वमस्ये ति । कुतः ॥