पृष्ठम्:तन्त्रवार्तिकम्.djvu/४४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७४ तन्म्रवार्तिके । • • सर्वाण्येकमपूर्वान्सरं जनयित्वा ऽपवृज्यन्ते । तत्त्वफललाभात् । अजरं तिष्ठति । यदि पुनः प्रतिबन्धक रहितं तदानीं फनमेवे त्पद्यते ततो ऽपि किं कथनोयमेव यमवापूवम्बढं, न चि तस्माद्यते समस्तफलोपभोगमिद्भिरित्युक्तम्। अथ कस्मात्प्रत्यास्मिकन्ये व। पूर्वाणि प्रधानपकारकत्वं भिन्नानि च प्रधानपूर्वाणि फ लबीजत्वं न प्रतिपद्यन्ते। सत्यं, न च कश्चिदत्र दोषःकिंतु ॥ अथोपत्तरिदपूर्वं पूर्वमेकं प्रतीयते । ततस्तत्सिद्य भूयः स्यदपूर्वान्तरप्रमा ॥ प्रधानानां फलं प्रयङ्गानां च प्रधानानि प्रति युगपदपादा नादफेक्षावशेनैकापूर्वकल्पनया च तत्सम्बन्धापपत्तनतरक9 नाप्रमणमस्तीत्येकमेव तावदत्रधार्यते । ततः पनः क्रमवर्ति भि१ कर्मभिस्तदशक्यं युगपत्कर्तुमिति तत्सिध्र्यं प्रत्या- प्तिकपूवतरकल्पना भवति । सर्वत्र च। प्रमाणवन्त्यदृष्टानि कन्यन्ते सुबहून्यपि। अदृष्टशतभागो ऽपि न कन्प्य ह्यप्रमाणकः ॥ के चिवत्र चोदयन्ति । यदि पैर्णमस्यां कृतान्यङ्ग पूर्वाणि अमावास्त्र यावत्तिष्ठेयुस्ततस्तेरेव कृतार्थत्वान्नैवाङ्गानि पुनः प्रसज्येरन् । एवं च सति त्रयोदशामवस्यामित्याहुतिसंख्या। बध्येत । अन्ये तु परिहरन्ति । सङ्गयोः पैर्णिमास्यमास्ययोः कालन्तरसम्बन्धासवरङ्गवि र्हः प्रयतः समदायद्वयस्योपकर्त व्यमित्यवधारणात्पुनः प्रयोगः सेत्स्यतीति। अथ वा एवं वक्तव्यं सङ्ग। पै(र्णमास्यामवस्य सविता स्वार्थं करोतीति करणवि भक्तिभृतेरवगम।त्पूर्वेक्तेनैव न्यायेन प्रधानपूर्वत्रयं खङ्गापू. (१) बहुभिरित्याधिकं ? पु पाठः।।