पृष्ठम्:तन्त्रवार्तिकम्.djvu/४३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य प्रथमः पादः । २७१ तस्मादानन्तर्यंमेव चोदितमिति । तत्र यथाश्रुतक्षणिकानेक कम्मानन्तर्यं न सम्भवतीत्युक्तं प्रक् । स्वर्गनरकं च निरति शयसुखदःखात्मकत्वाद्देशान्तरजन्मान्तरानुभवनीयै न कम् नन्तरं सम्भवत इति षष्ठद्य वक्ष्यामः ऐचकं चापि पुत्रादि क्रम जन्म स्वभावकम्। न कर्मानन्तरं कश्चित्फनं स्तब्धं व्यवस्यति ॥ न च ग्रामादिसंप्राप्तिः केवला फन्नमिष्यते । उपयोगश्चिरेणैषां न निमित्तद्विना भवेत् ॥ चिरक। लोपभोगफन।मकत्वाद्मादीनां क्रियानन्तरं त दस्य सम्भवे सति यथैव।न्तरने निमित्तं क्षणं तत्रैवपञ्च रः प्रसज्येतेत्यवश्यं समन्तोपभोगं यवदवस्थिमेन केन चिद्दकि तव्यम। ततश्व प्रभाव प्रयोगादित्यमवधारणात्कर्घववेगण्याश कथा ऽर्थापत्तेरनैकान्तिकत्वमित्ययुक्तमेतत्। यत्तु प्रतिषेधेषु न श(स्नगम्यमवमित्युच्यत(१) ॥ विधयेभ्यो यथा ऽg१ विधिशास्त्रेप गम्यते । तथैव प्रतपधभ्यः प्रतिषेधैस्तदच्यते ॥ यथा चि लैकिकानमेव द्रव्यादीनां फलविद्युत्तरकालं वै दिकत्व।वेदगम्यापूर्वसिद्धिः, एवं ब्रह्म इत्यादीनामनवगतनरक फलन प्रतिषेधोत्तरक।लभाविना वैदिकत्वेनैव नरकप्राप्तिस मधुपर्बकस्मोपपत्तिः । सत्यपि चस्य चननदि क्रियरहि तत् कर्तृसम्बन्धमात्रेण तद्देशान्तरप्रापणदिक्रिया । सम्बन्धाभ्यु- पगमान्निष्क्रियत।नपलम्भः । (५) इत्यत्रच्यत इति २ पु१ पाठः ।