पृष्ठम्:तन्त्रवार्तिकम्.djvu/४३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य प्रथमः पादः । २९ ३ & ] दवश्यकर्तव्ये लैकिकनिमितधर्मातिक्रमे किमपूर्वनिमित्तत्वं । कल्प्यतामुताभावनिमित्तत्वमिति कृतभावनिमित्तत्वनिल- वनेन का।ल्पनिकपूर्वनिमित्तत्वपरिग्रञ्च न युज्यते । किं च । यदि चैकान्त स ब्रयः शब्दः कलान्तरे फन्नम । ततस्तेनैव(९) कल्प्येत निमित्तं वस्तु किं चन । क्रियाफलसंबन्धप्रतिपत्तिमात्रचरितार्थासु चोदनाखनु पत्ते कलान्तर कर्मस्वभावदनन्तर्यं गम्यमाहन कुत एतत्कन्न न्तरभावि फलं तत्सिद्ध्यर्थं चपूर्वं कल्प्यते इति । तत्रैतत्स्यात्क ते कर्मण्यनन्तरं फलमनुपलभ्य(२) कालान्तरफलोत्पादहारः मपूर्वकल्पनमिति तदयुक्तम् । कुतः । पूर्वं निश्चित्य शास्त्री ()प्रयोगे च प्रवर्तते । प्रयोगोत्तरकालं तु न शाखथे ऽवधार्यते । न हि अविद्वान्विदितोस्तीति तावदवश्यं यावच्छखगम्यं त त्सवे प्रागनुष्टानादवगन्तव्यम्। न च तत्कल कन्लका च वियोगज्ञानकारणमस्ति । यच्च शास्त्र प्रवृत्तिवे लाय तदन्तर्गत त्वन नावधारितं तदुत्तरकालमेवावधार्युतइति कुत एतत् । अ- पि च ॥ सर्वकर्तव्वशक्तत्वदैगयं संप्रतीयते । तन च प्रतिवद्वत्वान्नार्थापत्तिरपूर्वभाक । दृग्यतएवानन्तरफलानुत्पत्तकारणवैगुण्यमितिन कन्नान्त- रफन्नसिद्ध्यर्थमqर्व कल्पनीयम । अनैकान्तिकी दि तदा।ौंप () तैरेवेति २ ५० पटः । (२) अनुपळ६fत ९ पु० पातः । (3) भितशत्रर्थ इति ? पु६ ४: ।