पृष्ठम्:तन्त्रवार्तिकम्.djvu/४२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य प्रथमः पादः । २ ६ १ मिते वस्तुनि भेदे विनियोगे ष। कारणं न सद्भावे कस्य चिदि त्यपूर्वं प्रत्यप्रमाणम् । उपदेशानवगते चतिदेशो ऽपि न प्रवर्तते । विधिप्रतिषेधविषयत्वाच्च समस्तस्रा वेदस्य । न क्व चिदस्त - रूपप्रतिपादनार्थत्वं भवतीति नागमगम्यमपूर्वम्। न चादृष्टपू वंस्यादृष्टसदृशस्य चोपमानविषयत्वं कर्म वा ऽनपलभ्यमानश शविषाणादिरूप्यादभावात्मकत्वोपमानप्रमङ्गः। तस्मादद् पेणोपमेयम । अर्थापयपि नैवैतदस्तीत्येवं प्रतीयते । अन्यथापपन्नत्वफनयागादिसंगते । दृष्टार्थापत्तिस्तवह ऑस्तित्ववदेवात्रापि निराकर्तव्या । स्ख भावादिनापि ईश्वरदरिद्रादिवैचित्योपपत्तेः । श्रुत।र्थापत्तिरपि कीदृशी भवति यत्र प्रत्यक्षेणेवन्पपत्तिर्दश्यते । न च कल्प्य- मानोऽर्थः कन चिद्विरुध्यते । तद्यथा घुवणवद्यतीत्युक्तं न च कथं चिदषि मtमपुरोडाशादीनि तेन।वदातुं शक्यन्तइति प्रत्यक्षगम्यत्वात् । अपि च तत्रापि प्रसक्तेः एवं कल्प्यते द् वाणामिति । न चैषाकल्पना केन चिद्विरुध्यते श्रुतचन्यश्रुतप रिकल्पनाभावात् । अपूर्वं तु न कदा चित्फलसधनत्वेन सं- भाव्यते । यतो ऽन्यकारणनिषेधे सति सद्विषया परिशेयसिद्धिः स्यम् ॥ यदि वन्यनिवृत्त्यैव परिशेपः प्रकल्प्यते । शशशृङ्गनिमित्तत्वं फलान किं न गम्यते । न हि कारणन्तरप्रतिषेधमात्रेण पूर्वनिमित्तम गम्यते, श शविषाणादिभिरनैकान्तत् । अपि च यदि त।वदपूर्वं यागस्य सध्यमिष्यते ततः श्रुती स्वर्गं परित्यज्यश्रतं परिकल्पितं भवेत् ।। ४ई