पृष्ठम्:तन्त्रवार्तिकम्.djvu/४२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५२ तस्रवार्तिके । धात्वर्थसमन्यं नाम यत्कर्मशब्देनाभिधीयते विशेषणभाव च यागादयो भावनाविशेषा इत्युच्यन्ते न तद्व्यक्तिवेन। श स्त्रप्रदेशे तु क्रियाकर्मशब्दै। कदा चिद्दत्वर्थे प्रयुज्येते कदा चिद्घनाय कदा चित्तु प्रत्यासत्वभयत्रापि प्रयोगः न स्वरू पाभिधानेन। कुतः ॥ यादृशी भावना ऽख्यते धात्वर्थश्चापि यादृशः । नासे। तेनैव रुपेण कथ्यते ऽन्यैः पदैः क चित् ॥ भावनाशब्दो हि निष्पन्नात्मिकां सत्त्वप्रपन्नां लिङ्गसंख्या योगिनीमभिधत्ते न चमवाख्याते तादृश्यभिधीयते निङ्गसं ख्य । रहितरूपेण गम्यमानत्वात् । एवं धात्वो ऽपि वेदितव्यः । तथा करोति भावयतीत्येताभ्यामपि श्रुत्या तावदन्यादृगेवार्थः प्रतीयते कृञ्भावयत्यर्थकरणिक भावना न चैवंरू9 ऽसे। यज- तेत्यादिवस्तीत्यपर्यायत्वम्। तत्रानन्तरप्रत्ययोत्थापितभावना न्तरबङ्किमविवक्षित्वा ऽर्थसंवादः कत्तव्यः । तनादूरविप्रकर्षमा- त्रेणैष प्रयोगो नार्थसम्स्येनेत्यवस्थितमनन्यशब्दवाच्यत्वं भाव नयाः। स तु प्रतीतमायैव प्राधान्यादपेशान्तरानधीनत्वाच्च प्रथमं तावत्साध्यशमपेक्षते भावयेत्किमिति । तत्र यावती वि यपेता भावना तस्यां पूर्वप्रतीतमपि विधित्वं तावन्न।श्रीयते या वदंशत्रयपूर्णा भवननुष्ठानयोग्या न भवति। विधित्वप्रक्रमच्च प्रथममेवैतज् ज्ञायते यादृशैरंशैः पूर्णयं विधानमई ति तादृशः पूरयितव्येति । न च बुद्धिपूर्वकरी पुरुषः पुरुषार्थरचितं व्यापा- रं वचनशतेनायुक्तो ऽनुतिष्ठति । न च पुरुषार्थ सध्श्वयव्यतिरि तांशपातित्वेन कैश्चित्प्रयंते ततो ऽभ्यर्दिततरस्यान्यस्य स- ध्यस्य विद्यमानत्वात् । तत्र यद्यस्य भवनाययामपुरुषार्थः स