पृष्ठम्:तन्त्रवार्तिकम्.djvu/४१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१० तन्त्रवार्तिके । येदिति । तेन भतभविष्यद्वर्तमानापदेशमात्रेध्वेवापारमार्थिकं भवितृव्यापारस्य भावनात्वं न विध्यादिषु । भूतादिकथने ऽपि यद। समस्तं व्यापारं धातुरेवोपादत्ते नवयवकानादिकृतभे दाश्रयणं तदा विग्रयविरोध१ इत्वर्थमात्रं कर्तृसंख्यादयश्च अख्यातपदार्थत्वेनावधार्यन्ते न भावन । न च भ।वगव्यभि- चारेण दोष इत्युक्तम् । यत्तु कदन्तेश्वपि धातवो भावान न व्यभिचरन्तीति । सत्यं धात्वर्थो न व्यभिचरन्ति तैरेव तु गम्य मानत्वदनभिधेयत्वमपि शक्यं वक्तुम्। तथा हि ॥ धात्वर्थकारकंरेव गणभूतो ऽवगम्यते । भावनात्मा । कृदन्तषु तस्मान्नैवाभिधीयते । यथैव भावप्रधानत्वादाख्यात तत्सम्बन्धादेव गणतकरक प्रतीतिसिद्धेर्न कर्तृकर्मणोरभिधानं भविष्यत्येवं कर्माद्यभिधा- नादेव तदन्यथानपपत्त्या भावनमिद्धेरनभिधानं गम्यमानायै दायैव च करोतिसामानाधिकरण्यं, यथा पचतिशब्दम्य देवद तशब्दन,तथाभूतयैव च कारकसम्बन्ध ऽप्युपपद्यते । अथ वा भावनोपसर्जनत्वर्थनिष्पत्यर्थत्वात्कारकाणां धात्वर्थेनैव सम्बधमिद्धिः । स एव हि तनि खसिद्ध्यर्थमपेक्षते भावनपि च तथाभूतान्येव तानि गृहातीत्यविरुहः सम्बन्धः। कृत्थानां तु प्रै घवचित्वात्सत्यपि भावनानभिधाने त।वत्स्वार्थपर्यवसनं ना स्ति यावदंशत्रयपरिपूर्णा भावना न लब्धा। कुतः ॥ स्वव्यापार पुरुषः । हि कर्तृत्वेन नियज्यते प्रैषेस्तस्य स्वरूपं च भावन ऽशनायात्मिका ॥ न शक्तः प्रपद्यन दि पुरुषः स्वव्यापारं मक्क। ऽन्यदनुष्ठातुं ) थिओ षदिति २ पु' पाठः ।