पृष्ठम्:तन्त्रवार्तिकम्.djvu/४१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयध्यायस्य प्रथमः पादः। ३४७ झोक्तव्यम् यष्टव्यमिति किकं चिन्न्यूनाख्यातङ्गग्स्यते । तचापि कम्पन्नेषु द्रव्यप्राधान्यद् ब्राह्मणो न चान्तव्य इति भाव त्यनेभ्यो न्यूनतरा । न हि तत्र प्रयोजकव्यापारप्राधान्य मेकत्र धात्वर्थप्राधान्यात् अपरत्र स्वव्यापारविशिष्टप्रयोज्यपर त्वात् । एतेन भावकत्पनचकारास्तिङोपि व्याख्याताःतय्व- पि हि प्रयोजकव्यापारगणत्वप्रतीतिरविशिष्ट, अतो न लिङ न्तान तयकल्पवम्। तथा ऽव्ययकृतो भावे भवन्तोति स्मर णविशेमेषि स्वसंवेद्यमीषन्न्यूनभावनाविज्ञानम् । अभिक्रम जइति दर्भतरुणकेनोपघातं जुहोति अभिपुत्य हुत्वा भक्ष- यन्ति परा वाचः प्रवदितोरिति सर्वत्र श्रुत्वैव भावनन्तरमपे क्षा भावना ऽवगम्यते । पकः पक्वनित्यपि निर्घत्तरूपभावन पसर्जनद्रव्यप्रतीतिः प्रत्यक्षा । एवं पाचकादिष्वपि द्रष्टव्यम् । । तथा च सर्वत्र कारकपेदा दृश्यत। अन्यथा चि रूढितद्धितस् मासे विवेयं न स्यात् । न च निव्यपराणमेते व्यपदेश भ वन्ति । न चास्ति स व्यापारः यत्र किं चिदसन्नजन्यत । ततश्च सिद्वः करोतिभावयत्योरर्थ, शक्यते च सर्वत्र समानधिकर यमपि दर्शयितुं विनापि पूर्वापरीभूतवेन । तद्यथाकिं कर्तव्यं पक्तव्यं कथङ्कारं जुहोति अभिक्रामन्किं कृत्वा जुछति अभि पुत्य किं कृतवान् पक्वान्किं कृतं पकं किंक्रिथो देवदत्तः प क्त। केयं क्रिया पाकः इति। न च करोतिसमानाधिकरण्य तिरिक्तमाख्यानेश्वपि भावनाप्रमाणं विद्यते । तस्माद्धातवोपि भावन न भवन्ति । तथा चाहुः करोतिरर्थाविव सर्वधातृ निति । यत्त्वस्याः प्राधान्यं तत्क।मं तिङाभिधेयं द्योत्यं वन्वय व्यतिरेकाभ्यामस्तु न स्वरूपम् । नन्वेवमपि यानेति धात्वर्थे