पृष्ठम्:तन्त्रवार्तिकम्.djvu/४०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ ४ ९० तत्रवर्तिके । प्रधाने फनसंबन्धि तत्संबध्यङ्गमिष्यते । प्रधानाङ्गवमेकस्य न च कत्र।वक पत । न ह्यकस्मिन् व(क्ये तदेव कद। चित्फलसंबन्धात् प्रधानं कद। चिरफनवदुपकारादङ्ग युज्यते नियतरूपत्वादङ्गद्भि भावस्य । तस्मान्नियोगेनैवाख्यतपदानामपदाद्वा पूर्वप्रतीतिः । कः पुनर्भावः के व भावशब्दा इति । यावन्तः फलसंबद्धेषु वाक्येषु अख्यातशब्दा यजतिजु, इतत्येवमादयस्तेषु प्रत्य- या।यप्राधान्यकतर च स्ल करोत्पत्तेर्योगादिविशिष्टकत्र भिधानंकथं चिद् विपर्ययात्कर्तविशिष्टयगाद्यभिधानं म न्वानस्य प्रश्नः । सत्यमपि चैकपर्यनयोगेनभयप्रर्थन्योगमिवे यो ऽयं यजनमिज्या याग इत्याद्यनुदाहृत्यैव भावर्थतां ब्रवीति तनूनं के उग्र लैकिका भावशब्दा अपीत्युभयप्रश्गः । सिद् न्तवादी तु भवत णिजन्तादरजत्यच्प्रत्यय कृते भावनावाचिनं भावशब्दं व्युत्पाद्याख्यातस्य चान्वयव्यतिरेकाभ्यां तत्परत्वं क त्रीभिधानप्रतिषेधे चभिप्रेत्योदाहरति यजति ददतीति। परः पनर्भवतेर्णिजन्तादन्थेन नैषो ऽर्थाभिधीयते, न च।ख्यातप्रत्यय- स्त्र व्यापारो धात्वन्तरार्थत्व।त । कामं तयजातीयत्वेन धातवो ब्रूयुस्ते ऽपि तु यागादिवचनत्वादसमर्था इति मत्वा च वनयागदान इमशब्द इति । अत्रोच्यते। ७ यागदानद्यनुस्यूत भावनात्मा ऽवगम्यते । नित्यमाख्यात शब्देभ्यस्तमाङ्गवर्थतेष्यते ॥ यावनव दि अनन्यलभ्यो ऽथैः शब्द।ङ्गम्यत स सर्वः शब्दार्थः सर्वत्र चाख्याते धात्वर्थश्च सदन रक्ता च भावना विज्ञायते। त- स्म। अ।वर्थत्वव्यपदेशः तह्यतिरिक्तस्तु द्रव्यगुणशब्दाः विज्ञ।य-