पृष्ठम्:तन्त्रवार्तिकम्.djvu/४०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वीितीयाध्यायस्य प्रथमः पादः । २३९ A त्तवलयभेदप्रसङ्गः। सर्वेषां तु फलं प्रत्युपादीयमाननमैकरूयात् तन्त्र संबन्धोपपत्तिः। सर्वथा सतिसंभवे गणमतिल ध्य प्रधानेनैव नित्यं संबध्यते। तस्मात्सर्वेषां फनसंबन्धाद्भर्मत्वं,तत्र त् किं सत्रिव त् प्रत्येकं कृतं फलं साधयन्ति,अथ दर्शपूर्णमासवसं इत्य,तथा किं विकल्पेन समुच्चयेन वेत्यादि यथेष्टं कपनीयम् । तत्र फनभूमगरीयस्वादेकशब्दोपादानाभावात्सत्रिघनप्रत्येकं सध नशक्त्यवगमात्सर्वेभ्यः पथक्फन्नमिति पक्षः। अथ वाऽरुणदिन्य यननंकवाक्यपदान।त्सं इतान फनम् । अथ वैकनिराकाङ्कव- न तदानमेवेतरसंबन्धोपपत्तिः तस्माद्विकला इति । अत्राभि- धीयते ॥ फनेन यस्य संबन्धस्ततो ऽपूर्वं प्रकल्प्यते । तदपत्वोपपत्ते च न युक्त बहुकल्पना ॥ यदि डि फन संबन्धमात्रपर्यवस।य्य व वाक्यं भवेततः कदा । चिदपि सर्वाणि फलेन संबध्येरन्। इह तु तावन्मात्रेणसिरपूर्व मन्यकल्पयतव्य तच्चनपपत्तिप्रमाणकं, तत्रैकप्रवक9न योपपने नदृष्टान्तरकल्पनाप्रमाणमस्ति । यो ह्यनेकान्यपूर्वाणि कल्पयति कल्पयत्यसवे कं सर्वोत्कल्पितमथवत्त्वद।य स्ट होण ऽन्यथानुपपत्तिर्नापूवन्तरस्य प्रमाणं भवति । तस्मादेकमेव फ ल संबन्धि तमच्चपूर्वम् इतरफन वदुपकारीत्वयध्यवमेयते । न चत्र विरोधो भविष्यति नामधेयत्वेन परिवरात्। अगत्य। वा दशपवित्रेण ग्रहं संमतिवन्मत्वर्थलक्षणाश्रयणात् अर्थक्षि नमाध्यंशहारेण वा । धात्वर्थेरात्मयकरणप्रह्णसिः । एवं स्थिते कतरदेक संबध्यतामिति सर्वथानेकदृष्टकम्पनपरि वराद् अनियमप्राप्तै। उच्यते ।