पृष्ठम्:तन्त्रवार्तिकम्.djvu/४०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य प्रथमः पादः । ३ ३७ वन्धः कुतः । शेषशेष्यादयः सर्वे कर्मभेदनिबन्धनाः। कथं ज्ञाते ऽधिकारः स्यादुपदेशेतिदेशधीः ॥ प्रक्रक् तावत्प्रमाणलक्षणवैदर्थविचरात्मकवन्न कस्य चित्रे दनक्षयादेः प्रस्ताव इत्यत्तरकालमारम्भः । तत्रापि शेषशेषित्वं प्रयोजकाप्रयोजकवं कम श्च भिन्ना न भवतीति न भेदलक्षण प्रागारभ्यते । तथा ऽधिकरः कर्मखरूपे ऽवधारिते तद्योग्य तया शक्यो निरूपयितमिति पक्ष्वपि लक्षणानि प्रतीक्षते । त थोत्तरः पको ऽतिदेशविषयत्वदपदेशज्ञानधीनसिद्भिः सम स्तः समस्तं पूर्वेषट्कमपेक्षते । ततश्च परिशेषसिङ्गो ऽयं भेद दाणस्य स्वन्ध इत्यत्रारभ्यते । यद्विधः कर्मभेद इति सधनभे दोपचराद् वक्ष्यमाणसूत्रक्रमानुरोधनमधेयं संख्यानन्तरं पठितव्यं सदनादरादन्ते पठिनम् । इतिकरणे। वेत्वर्थः षड्धिः कर्मभेद एतैः कारणैरिति यावत् । अथ वा करणे भेदशब्दं व्यु त्पाद्य समानाधिकरण्येनैव शब्द।न्तरादीनि व्यख्येयानि सं ज्ञाशब्दन्तरयोः सं ख्यागणयोश्चपैनरुतयं खस्थाने वनमः ।। सर्वत्र चैषां भिन्नविषयवनं श्रुत्यादिवदलाबलचन्ता भविष्य तीति तद्वेदप्रतिपादनमत्रं तात्पर्येण अन्यदपहृतप्रसक्तानु प्रसन्नयादिना । तत्र । चिन्त प्रकृतसिद्धयमुपोहतं प्रचक्षते । प्रसक्तानुप्रसक्तादि प्रस्तुतापजायते ॥ यथेदमेवाधिकरणं प्रकृतानुनिष्याद्यपूर्वभेदानुसारसिध्धार्थ मुपोह्नत्वेन भविष्यति कनरकात्पदात्फलेन संबध्यमनदस वैभेदाभेदवनुगन्तव्याविति । यदा निरवयवैौ। वाक्यवक्यार्थे ! 3