पृष्ठम्:तन्त्रवार्तिकम्.djvu/३९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य चतुर्थः पादः । ३२९ ९ तस्मादेकत्र संदधामितरणवधथ्यते ॥ किं पुनरत्र संदेझ्कारणं विधे। सामान्यग्रहणमिति के चित्। तदयुक्तम् । तत्र तावन्मात्रनियात्। स्यादेतत् । कथं निर्वशेषं समान्यं संभवतीतिघृतवदिति वदामः । तत्रापि च नवपराणः गव्यम। द्विषदिसंदेहस्तदवस्थस्तेन यथात्र घतमात्रनिणयादसं देहो विशेषानभिधाने पि सर्वैः कार्यसिद्भिरेवमित्रमपि स्नेहन समर्थाद्व्यमात्रग्रहणसंदर्दः । तस्मादथवा घृतश्रवण। सं शय इत्यपरे । तथापि न युक्तो विशेषप्रतिपया निर्णीतत्वात् । न हि गैरानीयत शक्ल इत्यत्र कैश्चित्संदिह्यते । विषम उप न्यासः । कथम् । विधे। यदि विशषः स्यात् संद दः कस्य वा भवत् । स्तुतिस्थे त्वितरस्यापि तुत्यैवैषा विचरण। । यदि चैवं भवेदक्तः शर्करा उपदधति घृतेनेति । ततो नै व किं चिद्विचयैनथ त्वजनव।क्यवदिइयेवं श्रयेत गामानय शकः प्रशस्त इति ततो ऽस्त्येव संदेझ्कारणमिति एतदयुद धरणमेव स्यात् । अतो ऽन्यत्र सामान्यमन्यत्र च विशेष इत्ये तस्मात्संदेहः । के चिच्च संशयदर्शनादेव विधिस्तुत्योर्वाक्यान्त रत्वमचक्षत । यदि ह्यकं भवेद्वाक्यं विशेषे तत्समाप्यत । विशेषावगमात्तत्र न संदेहः प्रसज्यते ॥ वाक्यभेदे पुनरेकं सामान्ये परिसमाप्तमन्यद्विशेषपरमिति युक्तः संदेदः। ‘यत् विधिना त्वेकवाक्यत्वादिति तदङ्गप्रधन- वाक्यनामिव पश्चात्संबन्धसेवाभिप्रायेण । तथा चि। खार्थबोधे समाप्तनमञ्जित्व।द्यपेक्षया। ४२