पृष्ठम्:तन्त्रवार्तिकम्.djvu/३८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१४ तन्त्रवार्तिके । धीयन्ते इत्युक्तम् । न चाष्टत्वदीन द्वादशकपानेनैकवाक्य- ता तवोपपद्यते । नानाविधेयप्रयोजनवशेन।थैकत्वभावा- त् । न च नानाविधान विभज्यमानानां साकाङ्क्षत्वं विद्यते । यदि चैकं वाक्यं भवेत्ततः सर्वविशिष्टैकभावनाविधानान्न विक- ल्पः स्यात्। अद्यत्वदीनां च गणत्वन्न प्रत्येकं वक्यपरिसमाप्त्या पथगनष्ठानोपपत्तिः । न च संख्यानां समञ्चयः संभवति । सं ख्यान्तरोपजननेन स्वभावप्रसङ्गात्। संख्यान्तरानुपजननसम् च्चयस्तु द्वादशत्वे ऽत्वद्यन्तर्भावात्। तथाभूतानां च द्वादशव विधिनैव प्राप्तेरनवादवापत्तिः । तेनैतैर्भिन्नैर्वाक्यैः स्वतन्त्र विधीयन्तइत्यवश्यं भवताभ्यपगन्तव्यम् । ततश्च द्वादशत्वमत्य तिवाक्यशिष्टमितराणि तु वाक्यान्तरैः प्रकरणपेलैदुर्बलानि सन्ति न संबध्यन्ते । एवं तावद्दे श्वानरयागो बनवत्तरगणवरो धान्नष्टत्वादीन्प्रतीच्छति । अपि चाष्टत्वादयपि नैवतिसोढा स्तेपि हि पुरोडाशेनैकवाक्यभूतत्वानैव वैश्वानरयागस्य प्रश्न- वन्ति । तत्प्रकरणं बाधित्व न तस्य भविष्यन्ति। तथा चातङ्गणः केवलपरोडाशसंवन्धे प्रयोगे स्युरनर्थकाः। न हि तं पुरोडश प्रत्यर्थवत्तस्ति । अथ वा कथमतङ्ग ण इत्यत आह । न हि तं यागमन्यावरुवं प्रत्यर्थवत्तरतीति ॥ तच्छष नपपद्यतइति चेद् अवि A भगद्वेधानथ स्तुयथुनप पञ्चरन् (१) ॥ १९ ॥ (९) स्तुत्यर्थेन विधीयेरन्निति २ पु० पाठः।।