पृष्ठम्:तन्त्रवार्तिकम्.djvu/३७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य चतथः पादः । ३० ७ नावधयेत तसदीकारान्तः स्यात्। यैगिकत्वे तु प्राकार द्योगो गम्यतइति खप्रत्ययो ऽयं निमित्तभवादघुते न प्रयो च्यतेचोदकप्राप्तं तु प्रातिपदिकमात्रं प्रयोक्तव्यम् । न च द्रव्ये थ्वींसमवायाद्विधिशब्दप्रयोगनियम, यतः प्रोशणशब्दवधेन जातिपक्षवद् घृतमित्येव प्रयोगः स्यात् । तथा निर्मन्थ्ये ॥ १२॥ निर्मन्थ्ये ऽपि पूर्वाधिकरणवज्जातिसंस्कारनिमित्तपशव- ।व्यानन्तरेण यैगिकत्वं साधनीयम् । वैद्यतामाभिघातोत्थमथैकान्तादिजन्मनाम ।। निवृत्ते। चरितार्थः सन् निर्मन्थ्यो ऽभिनवः कथम्॥ लोके कर्मार्थलक्षणमित्यशब्दर्थेनापि व्यवहार ह्वेदचिर निर्दग्धघतप्रतीतिः । सर्वधृतानां च नवनीतविकारत्वात्पुनः श्रे तेरचिरनिर्दग्धनवनीतार्थता स्यात् । इह तु शब्दप्रमाणके ऽन्य क्रियाजनितनिवृत्तमात्रचरितार्थ निर्मन्थ्यशब्दश्चिराचरविश पपादनसमर्थः कथमचिरनिर्मथितविषयः कल्प्यते । नह्यत्रा चिरत्वमपि योगे ऽन्तर्गतं, क्रियायोगमात्रनिमित्तत्वात् । तस्मा दसदतत् । नैष दोषः । पाकेनाश्रुपत्तत्वविशेषणपरा श्रुतिः। तच पकाङ्गभूतवात्तद्दशद । करिष्यते ॥ यथैव लोहितोष्णीषादिविधिषु विशेष्याणां प्राप्तत्वाद्विशषण परत्वमेवमिदंषि विशव्यानवादेन विशेषणभूत क्रियैव पाका- ङ्गत्वेन विधीयते । अङ्गानां च प्रधानेनैकदेशकाल कर्तृत्वं व- च्यते । तेनचिरनिर्मथिनेनादूरनिर्मथितेनानन्यकर्तृनिर्मथनेने-