पृष्ठम्:तन्त्रवार्तिकम्.djvu/३७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०४ तन्तुवतेको । नुपपत्तिमूलद्मासै। न च तद्धिते संभवत्यन्यथानुपपत्तिः । तमा दनेनैव कृते द्रव्यदेवतासंबन्धे ऽर्थवादपुरःसरेण भवतिशब्देन विहिते विशेषार्थं क्रमेण मन्त्राननम् । अगत्य चनेका र्थविधिरीक्रियते । विधानार्थे तद्धितान्ते शब्द इति विधिप्रयो जनत्वभिप्रायेण । सर्वे चैतत्तस्मादविभक्तं गम्यते । देवता तव त्प्रातिपदिकेनोक्त। तद्विशिष्टं द्रव्यं तद्दतेन संबन्धे ऽपि तत्रैवा र्थगृहीतस्तत्समानाधिकरण्याचशेषात्मीयोपसर्जनयतमष्टक पालघदं विशेषणत्वेन तत्रैवान्तर्गतम् । द्रव्यस्य चाग्यत्वेन भ वनमभव्यभानस्य न सिद्ध्यतीति तदाक्षिप्ता भावनापि तत्रैव । न च यागेन विनो यवं भावयितुं शक्यमिति परुषव्यापारविशे पोषि यागस्तदन्तर्गतः। ततश्च तद्वतान्तपदोपात्तविधिना। सर्व मन्यदौदाक्षिप्यमाणं न वाक्यं भिनत्ति । भावनाविधिपूर्वं कथं सर्वत्र धात्वर्थकारकविधिर्भवतीत्यश्रुयमाणापि सैव त।वदिशि टु विधीयते । ततो विशेषणान्यथानुपपत्या सर्वसंमत्मक त्व।च तमव संवन्धशब्द नाभिधत, न त्वव्यापारात्मवाद् द् व्यदेवतासंबन्धः शक्यत विधातुम्। अविभागदित्यर्थाक्षेपचेरुः । न चेदन्येनेत्यन्यथानुपपत्तिशरणाभिधानम् । A बहैिराज्ययरसस्स।रे शब्दल[भादत च्छब्दः ॥ १० ॥ नामधेयप्रस्त।येन द्रव्यनमसु निमित्तं प्रत्यधिकरणत्रयमर श्यते। तुल्यहेतुत्वत्पुरोडशो ऽप्युदाहृतः । तत्र शाखस्थावत्तन्नि- भित्तत्वदिति याज्ञिकानां संस्कृतेषु प्रयोगात्सार्वत्रिकवाद