पृष्ठम्:तन्त्रवार्तिकम्.djvu/३७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य चतुर्थः पादः । ३०३२ तथा प्राप्त ऽभिधीयते । न चेदन्येन शिष्टः स्यर्यागाः शब्देन केन चित् । ते गणश्चोपदिश्येरन् विधिन ह्यविभागप्तः ॥ न तावद्दव्यदेवतासंस्कारसंयोगेन यागविधिरुपपद्यते । क थम ॥ न द्रव्यस्य खरूपेण मन्त्राकाङ्क्षा ऽवकन्पत । न चान्यवचिन तस्य संबन्धः संप्रतीयते ॥ नाटकपालो भवतीत्येतावता कश्चित्पुरुषव्याघारो विधीयते यो ऽनुष्ठानाय स्टुतिकरणं मन्त्रमपेक्षेत । न च पुरोडाशभवनं पुरुषस्यानुष्ठेयं, प्रतिनियतकर्तृत्वत् क्रियाणाम्। नापि द्रव्यं, स्ख रूपेण सिइत्मकत्वात् कर्तव्यं येन मयेत। न चलिर्मधृत्यादिभि द्रव्यं तड़पारो वा ऽभिधयते येनकद्वया ऽपि संवध्येरन्। अन्यद्यभिधायिनां न कश्चित्तैः संबन्धो विद्यते । न च यागो दविष्टं वा पुरोडाशे ऽवधरितम् । येन स्याद्देवताका तन्मन्त्रण च संगतिः॥ यदि द्वि प्रथमं यागत्वमवधायेत ततो देवताकाढ्यां सत्य देवतावाचिनो मन्त्रः संबध्येरन्, न तु तद्भवतिशब्देनोक्तम् । न च यागसंबन्ध प्राक् पुरोडाशादीनां चविष्टमवधार्यते । सं बन्धिशब्दो ह्ययं न द्रव्यस्वरूपप्रयुक्तः । तदेव द् िद्रव्यमयाग संबई पयःप्रभृति न लोके हविःशब्दवाच्यं भवति । एतेन चतु रवत्तचोदनाकल्पितकर्मनामत्वं प्रत्युक्तम् । आघारादिषु तु क्रियात्मकत्वन्मन्त्रकङ्ग(य वचनविनियोगवशच्च भवति मन्त्रवर्णिकदेवताकल्पना । सर्वजघन्यश्चायं देवताविधिः स र्वज्येष्ठे तद्दितदेवताविधं संभवति किमित्याश्रीयते । अन्यथा