पृष्ठम्:तन्त्रवार्तिकम्.djvu/३५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य चतः पादः । १९१ नष दोषः स्तोत्रसाधनमात्रपरिच्छदेन स्तुतिमानात्मकस्तोम सिद्धेः सदृशमृकपरिच्छेदे धुतपरिच्छेदे च स्ततिमाननिमित्तस्तो मवचित्वम्। न चात्र मत्वर्थेनझण । कुतः ॥ ग्रयमाणस्य वक्यस्य न्यनधिकविकल्पने । लक्षणवाक्यभेदादिदोषो ननुमिते ह्यसै ॥ इह तावदायादीनां श्रुतवाक्य संयोगाभावादवश्यं प्रकरणा नाना।नमितवाक्यसंवन्धपर्वकः प्रयोगवचनविधिराश्रयितव्यः । तेन मत्वर्थे एव प्रतिपाद्यतइति न लक्षणा। तत्रैतत्स्यात् । द्र व्यत्वादज्यादीनां कर्तव्यताविशषात्मकेतिकर्तव्यतथिना प्रक रणेन न ग्रहणमिति । सत्तैवात्र क्रियेत्यनुपानम्भः । प्रधानदेश- त्वाच्चाङ्गानामज्यादिभिरवश्यं स्तोत्रसमीपे भवितव्यम् । अत श्च यथैवाशिमपनिधाय तबत इत्यत्राग्निः मत्तमपकरो त्वभिद्दपीति निर्देपं, तमाङ्गणविधानमिति। अत्राभिधीय- ते । प्रधानतो ऽभिसंबन्ध इति । अनेकार्थविधानं हि प्रधानक र्मविधाने सत्यपपद्यते । अत्र पुनः कर्मानवादेन गणो विधीय ते । न च गणानां परस्परं संवन्ध विद्यते । तत्रैकगुणविधाने गणान्तरान।क्षेपादर्थापयभावे चैतानेकविधिव्यापारकल्प नयां पुनः पुनरुच्चरणं प्रत्ययस्य कर्तव्यमिति वाक्यभेदः स्यात्। अइ च ॥ अर्थादनेकमप्यर्थं विधापयति भावन। विशेषणविधिम्वन्यन्न गृह्णाति विशेषणम् ॥ एकपदोपत्ते ऽपि चानेकविधिशक्ति कन्नगैरवमस्त्येव । उत्पत्तिवक्यशिष्टे गन्तररा।वरोधाच्चशक्तिः । तथा३ि ॥ उत्पत्तिव(क्यविज्ञातं कर्म स्वै ह्यनद्यते ।। ८