पृष्ठम्:तन्त्रवार्तिकम्.djvu/३५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९० तन्त्रवार्तिके। सर्वत्राख्यातसंबहे भूयमाणे पदन्तरे । विधिश तयुपसंक्रान्ते स्याद्वातोरनुवादता ॥ यावद्यावद्विधेयान्तरमपादीयते तावत्तावत्पूर्वत्रनेकशक्ति- कल्पनाभयादनुवादवकाझ्। भवत्यगत्या तु तत्रापि विध्यङ्गी करणम् । अस्ति च।त्र खल्वचित्रत्वभागीषोमीययाग इत्यन् द्यत । गणे फनक नानायां यजतेरविवक्षेति किमर्थं गुणविधि त्वपक्ष एव सन्निराक्रियते । मिहन्त ग्रन्थो ऽयं प्रमादलिखित इति केचित् । अपरे त्वाहुः। फनसंबन्धे क्रिल प्रधानत्वाझ णो- क्तिविघातः स्यादिति । तदयुक्तम् । सर्वथा नामधेयप्रतिपक्ष गु णविधिः स च फन्नसंबन्धे ऽप्यनपगतःतथा च वक्ष्यति स्थित ए तस्मिन्नधिकरणे गणविधिर्नामधेयमिति विचर इति । फलसंव न्धे ह्यकान्तेन यागसमानधिकरण्याभावद् विधिरेव स्यादि ति, तेनैवं वाच्यम् । इह त त्रयः पक्षः प्रतिभान्ति । गुणविधिः फलं याग वा नामधेयं वेत्येकैकस्य च द्वयं द्वयं निर।कर्तव्यम् । तत्र पूर्वपक्षस्थएव दर्बलतरत्वत्ततीयं पक्षे निरकरोति । धा । तुपारार्थंप्रमङ्गादिति । अतश्च दीदिभिर्यजेतेतिवद्यागे गुणवि- धानम्। करणभूतस्यापि च यागस्योत्पत्तिवाक्यवगतकरणत्व- थक्षिप्त सध्यांशानवादेन गणे विधीयमाने न मत्वर्थलक्षणा।। गुणवाद्यव वानभिभवसमर्थं यागे गुणविधानमाश्रयति । फले गुणविधिकल्पनायां पूर्वाधिकरणोक्तदोषप्रमङ्गादिति। तथा। प- च्चदशान्याज्यनीत्यत्रास्तिर्भवन्तिपर इति सत्पकल्पनं प्रय गवचनाच्च विधिः । ननु च पच्चदशानि सप्त दशानीति चैवंरूपः शब्दो न संख्यामत्रवाची स्तोमे डविधिः पञ्चदशाद्यर्थ इति स्मरण । नचि स्तोम इति स्तोत्रेयसंख्यातो ऽन्य विधीयते ।