पृष्ठम्:तन्त्रवार्तिकम्.djvu/३५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य चतथेः पाद । = २८३ मान्यमात्रमभिधयते ततस्तस्यानिष्टमेवैतन्नमेत्यसंबई मिट् त्वदेव च विशेष्यस्य न नामधेयं विधायिष्यतइति वक्ष्यति । यदा च केनापि प्रकारेणोद्दािदीनां विंशषवचनत्वं तदा तद्वन्ता विनाभूतसामान्यवचनत्वेन यजेरनर्थकत्वम् । लाघवं च विधेर्- णविधं भविष्यति । यागानुवादात् । यद्यवं गुणाक्षिप्तत्वाद्विधि शक्तेर्न तई कर्म विधीयते, तथा च विहिते कर्मणि कस्य गुण विधीयत इत्यनर्थक्यम् । अत आह । प्रकृते। ज्योतिष्टोम इति । ननु गणविधिपदो ज्योतिष्टोमेनेत्यस्यपि तत्परत्वदविदितमेव कर्म गत्यभावदिदमेकं कर्मविधानं भविष्यति । तद्यवृत्ते च विधायके च गुणस्य विधातुमशक्यत्वाद् ज्येतिटोमपदमेवैकं नामधेयम् । अथ वा तदेकं गुणविशिष्टं कर्मविधानमितराणि कर्मानुवादेन गुणविधानानि । नन्वेवं सति सर्वा एकाचईन- सत्रचोदना ज्योतिष्टोमस्यैव गणविधिद्वारेण प्रकरणदनतिरि क्तेति कर्मान्तरभावान्न ज्योतिये।मः कस्य चित्प्रकृतिरिति त च्छब्देन नाभिधातव्यः । सिद्दन्ताभिप्रायेणति के चित् । अथ वा प्रक्रियतइति प्रकृतिः, प्रकृते ज्योतिष्येम इत्यर्थः । अथ वा अथैष ज्योतिरित्येवमादीनां करणविभक्तयख्यात संग्रहा भावाझणविधित्वानपपत्तर कन्तन भदकतया कमनामवं तद् पेक्षया च ज्योतिष्टोमः प्रकृतिः। ननत्यत्तिवाक्यशिठेन सोमेन ज्योतिष्टोमेन वावरोधाज्ज्योतिष्टोमे गणान्तरविधानमयक्त म् । काम्यत्वादुद्दािदयो बधका भविष्यन्ति । नित्ये प्रयोगे च पूर्वगुणस्यार्थवत्ता। अथ वा विशिष्टविचितमपि कर्म स्वरूपमात्रं निष्कृष्य गुणान्तरे विचितं नैौत्पत्तिकादिशिष्यते । अन्यथा ग त्यसंभवादिकप इति मन्यते ॥