पृष्ठम्:तन्त्रवार्तिकम्.djvu/३४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमrध्यायस्य तृतीयः पद । २७७ DG जातिरेव शब्दार्थः । नन् गुणभूत प्रतीयते ऽत्रश्चान्येन प्रधाने नाभिधेयेन भवितव्यमिति । नेवं शब्देन तावत्सैवभिधीयते । यदि विवशवशनार्याङ्गणत्वं प्राधान्यं वा भवति भवतु नाम न त।वता शब्दाभिधेयत्वं व्याहन्यते। यदा। चसे शब्देनाभिधीयते तदा गणत्वं नैव प्रतीयते तेनार्थाङ्गत्वप्रतीतिरदीपः । नन :- ५ ८ + - वपद्यतः करणव्यक्तरव शब्दार्थवं युक्त व्यत्यन्तर प्रयोग न प्राप्नोतीति चेत् । प्राकृतिश्चह्नभूता भविष्यति । यथा ऽनभिधी यमानमपि ककनिलयनं देवदत्तग्रहशब्दस्य स्वर्थमभिदधत विहभूततां प्रतिपद्यते तद्वद।कृतिश्चिहं व्यतयभिधाने भविष्य तित । भाष्यकरण तु दण्डशब्दे। दृष्टान्तत्वनपत्तो यथा तन न नाम किन दड़ो ऽभिधीयते । अथ च दण्डविशिष्टः पम्पः प्रत्याय्यत तद्दाकृतवपति । ननु दड़िशब्द प्रक्रया दण्डे ऽभिधीयतण्व कथम्यते न च तावद्दाङ्गाभिधोयतइति। कथं चपनमाणत्वेन।कतवपन्यतयां विशिष्टः प्रच्यतइति विशे पणं दृष्टान्ततयोपन्यस्तमिति । नायं दोषः । विशेष्याभिधायक प्रत्ययभिप्रायत्वाद्डनभिधानस्म यथा प्रत्ययन न च तावद् दण्डोऽभिधीयते । अथ च तद्विवियुः पुरुषः प्रत्यायते तथेद्वषि भविष्यतीत्यभिप्रायः । यत्पन्न झोपन्यासे विशेषणस्य दृष्टन्त ता। न युक्तेति तदपलक्षणस्यापि विशेषकत्वन्न चोद्यम् । यद्वा केन चित्सामान्येन दृष्टान्तता भविष्यत्यनभिधेयत्वेन विशेष कत्वेन चेत्यदर्थं, ततश्च सम्यगभिहितं यथा दण्डिशब्दे तद्वद पि भविष्यतीति । एवं च प्रसङ्गतिप्रसी न भविष्यत इति । तदेतन्न युज्यते । युक्तं देवदत्तगुदस्य पुरुषस्य च केचन्न स्याभि धनं विशिष्टप्रतीत।वपि काकनिलयनदण्डयोः प्रत्यश्चदण्डश