पृष्ठम्:तन्त्रवार्तिकम्.djvu/३४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमrध्यायस्य ततीयः पादः । २ ७ ३ सामान्यनिमित्तत्वादाकृतिः शब्दार्थ इति विज्ञायते । यदि च व्यक्तयो ऽभिधेया भवेयुस्ततस्तासt चित्रखण्डमुण्डादि विशेष स्वरूपग्रहणाद्विचित्र शब्दोच्चरणे बुद्धिः स्याद् एकाकारा ह्य त्पद्यते । तेनप्याकृतिः शब्दर्थ इति निधीयते। गामानयेति च दितेर्थप्रकरणभावे यं कां चित्सामान्यमुक्त व्यक्तिमानयति न सर्वं न विशिष्टम्। यदि च व्यक्तेरभिधेयत्वं ततः सर्वामt युगप दभिचिनवदशेषनयनं स्यात् । या वाभिधेया सैवैका नीयेत यतस्वविशेषेण जातिमात्रयुक्त। ऽऽनीयते तेनापि सामान्यस्य पदर्थत्वं विज्ञायते । व्यक्तिपक्षे च सव वा खतन्त्र व्यक्तयों ऽभिधेयेरन् व्यक्तिविशिष्टो ममुदायः का चिठेका व्यक्तिरि ति । तत्र सर्वव्यक्तत्यभिधानं तावदयुक्तम् । अनेकवाचकशक्ति क्र स्पनाप्रसङ्गादनित्यशब्दर्थसंबन्धापतेरापयक्तिग्रहणशक्तेश्च संवन्धाग्रहणे सति व्यवहारानुपपत्तेः । नित्यवद् गोशब्दस्यायु शब्दवदह विषयत्वादेकवचनद्विवचनश्रुत्यसंभव।ङ्गशब्दाभिह्नि तासु च सर्वव्यक्तिषु शतगुणभावं गोः शक्क इति सामानाधि करण्यासंभवात् । पशुना यजेतेति च पश्शब्दोपात्तभिः स वैयक्तिभिर्यागम्य कर्तुमशक्यत्वात्ततश्च वेदाप्रामाण्यप्रसक्तिः । एवं समृदयपशोपि न संभवति । तत्रापि हि विशषणत्वेन व्य तयोभिधतव्यास्ततयोक्तदोषप्रसङ्ग । व्यक्तिव्यतिरिक्तसम दायकल्पना, तेन च व्यवहाराभावादभिधानानर्थक्यं समुदाय विनाशे च तस्याप्यनित्यत्वादनित्यशब्दर्थसंबन्धप्रसङ्गः । स मुदायस्य चैकत्वाद्विवचनबहुवचनानुपपत्तिः समानाधिकर ण्यासंभवश्च। तेन च त्र्तेन यागाद्यसंभवहेदस्य प्रामाण्यम् । अयेक व्यक्तिरभिधीयतइत्युयते तत्रापि संबन्धानित्यत्वं, का ३५