पृष्ठम्:तन्त्रवार्तिकम्.djvu/३३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७० तन्त्रवार्तिके । णिकव्यत्याश्रयणं चापद्यत तथा च सर्ववैदिकवाक्यार्थान लाक्षणिकत्वं स्यात् । व्यक्तिपक्षे च पुरुषो देवदत्त इति मुख्य- शब्दसामानाधिकरण्योपपत्तिः। जातिपक्षे लाक्षणिकवारं स मानाधिकरण्यं कस्ययितव्यं भवेत् तेनपि व्यक्तेः पदार्थत्वमव- सेयते । पश्म।लभेतेति च श्रुतेर्घदयजिहदिभिव्य्क्त्यवयवैस् परिष्टाद् ।रो दृश्यते । न जात्या कर्मभिश्च द्रव्यस्यापेक्षि तत्वाद् व्यक्तिपक्षेपेक्षिताभिधानं नेतरत्र सिद्दस्वरूपायाश्च व्यक्ती रभिधेयत्वं यक्तं नाप्रमिहाया जातेरत्र व्यक्तिः शब्दर्थः । कि मित्युभयं वाच्यं नाश्रीयते प्रयोगप्रतिक्रियोपपत्तेरिति चेत्। न । अनेकशक्तिकल्पनाप्रसङ्गादेकाभिधानेनैव संबन्धादितरत्र प्रतीतेरुपपन्नत्व। व्यक्तेरेवाभिधेयत्वम् । सामान्यप्रत्ययः कथ. मिति चेद् यतसंबन्धादुपपत्स्यते । यत्रैव क्रियानुपपत्तिस् वार्थापल्या व्यक्तिवचनवं युक्तम्, अन्यत्र तु पूर्वप्रतीतेर्जातिधच- नत्वमेव न्याय्यमिति चेत्। न। उक्तमरैणनेकशक्तिकल्पनादि दोषप्रसङ्गात् । अनवस्थितशब्दार्थसंबन्धापत्तेः संशयापत्तेश्च । व्यक्तिवादिनः कथं निर्निमित्ता व्यक्तंयन्तरे शब्दस्य प्रवृत्तिरिति चेदाकृतिचिहनिगमित्तत्वाद् व्यक्तयन्तरे प्रयोगस्याविरोधः । भाष्यकारस्त कथं ममन्यावगतिरित्य9न्यस्द्कतिश्चित भविष्यतीत्युत्तरं ददाति, तदसंबड्रम् । कथं समन्याप्रत्ययका रणं पुटं व्यत्यन्तरप्रयोगनिमत्तं कथ्यत । तनाध्यादरणदृ व्याख्येयम् । कथं समन्यावगतिरिति चेत् । व्यक्तिसंबन्ध त्। कथं व्यक्तयन्तरे प्रयोगःचिहुवादकृतेरित्येवम् । यदा। कथं सामान्यावगतिरिति चेदित्युपन्यस्ते पूर्वपक्षवादी समा यायगतिमपहर्मशीवनक तिविशिष्टयतयभिधानपञ्च ५- ७ = A