पृष्ठम्:तन्त्रवार्तिकम्.djvu/३३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीयः पादः । २ ६५ स्वरुयूपादिशब्दैश्च स्पष्टभेदैः सह श्रुतेः ।। अनध्यायादिभेदाच्च द्रोच्चरणवर्जनात् ॥ अव्वलदिशब्दानां स्पष्टार्थान्तरदर्शनात् । अन्यदीनां च भिन्नत्वं भाष्ये यदभिधीयते ॥ तदयुक्तं क्रियाभेदे कर्टभेदो हि नेष्यते । हन्तिक्रष्टत्वमलैश्च पदर्थेभ्यः प्रतीयते ॥ अशब्दं वlहशब्दस्य तद्वाच्यं कथमुच्यते । इननं किं कृतं नेति प्रमाणं चात्र नाति नः ॥ श्रसता कथयन्यत्वं कङ्कणातः प्रतीयते । अपूर्व वृत्रशब्दथे क्रियाशब्दे ऽयने किके । हतकलर वह्निवं कथमध्यवसीयते । स्ततिमात्रपरवाच्च न वह्नित्यं विधीयते । अक्रियत्वाच्च भाष्योक्ततेर्वाक्यैरित्यभिधास्यते । तेनोक्तस्यैव शब्दस्य त्रिवृदादेर्गवादिषु॥ वृत्तिथैवपूर्वप वक्तव्या भेदसिद्धये। यच्चन्यदिदमित्याह रूपभेदं क्रियायुतैः॥ तदसत्यं न शब्दस्य भेदोर्थगणकारितः। तेन स्वरादिभेदेन वक्तव्या भिन्नरूपत ॥ पूर्वेक्तेनैव मागण नार्थभेदनिबन्धन । तच्छब्दर्थयभेदः स्पष्ट इत्यवधारिते ॥ तावेव वेदे शब्दथं लोके याविति भाव्यते । = A वदङ्गव प्रसज्यत सकलस्यप्रमाणता ॥ अविज्ञातार्थसंयोगात्स्थितप्रामाण्यबाधय।। प्रयोगस्यानिच्छत्रदेश्चोदनायाश्च जायते ॥ २४