पृष्ठम्:तन्त्रवार्तिकम्.djvu/३२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमपायस्य तृतपः पादः । २६ १ क्रियते संशयोत्पत्तेनपसर्गनिपातयोः ॥ तयोरर्थाभिधाने हि व्यापारो नैव विद्यते । २ X यदर्थयतको त वाचकः स विचथ्यंत ॥ वाचकवप पाश्चात्यमनुयात्यवमादिषु । प्रतीयते विशेषो यः संशयन स जायते ॥ यदि ह्यर्थदये बद्विनिपातोच्चारणद्भवेत्। ततो विचरो जयेत न सामान्यधिया विना ॥ आख्यातस्यापि नन्वत्र न यथावचारणा। द्वितीयादावियं यस्माद्विस्तरेण करिष्यते ॥ कः पुनभाव इत्यादै विवेकेनथनिर्णयः । अथातस्य कतस्तन तचिन्ता नोपपद्यते ॥ प्रत्ययार्थस्य भावस्य वाच्यता प्रतिपादिता । प्रकत्यर्थविवेकार्थं विचारः क्रियते ऽधुना॥ प्रत्ययस्यापि वा तत्र भावाथव निरूपिते । सामान्यं वा विशेष वा कि’ वायमिति चिन्त्यते ॥ या चत भाष्यकारेण यागदरभिधयता। सिद्द सेव ववकाथ तत्र भावस्य भाषिता । यज्यद्यथेपि वा व।च्ये किं समान्यविशेषयोः । अभिधेयामिति प्राप्ता चिन्ता कर्ते क्रियापदे ॥ अपूर्वं भावशब्देभ्य द्रव्यादिभ्यः किमिष्यते । एषा तत्र च चिन्तोक्ता शेषा प्रासङ्गिकी कथा ॥ नामाख्यातपदे तेन कस्यार्थस्त्राभिधायके। किमकृतेरुत व्यक्तेरिति चिन्ता प्रवर्तते॥ प्रयोगस्य प्रतीतेश्च तुल्यत्वछब्दलक्षणे । + \