पृष्ठम्:तन्त्रवार्तिकम्.djvu/३२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ = २५ तन्त्रतेकं । त्रसंभवयोजना । द्रव्याश्रयस्य गणस्य यः शब्दो ऽद्व्यशब्दः स प्राकृतेर्निर्गुणत्वादेकवाक्य संबन्धं गत्वं शमित्यादिवन्न प्र- तिपद्यते । सामानाधिकरण्यचोद्य त स्वपक्षेयविशेषत्तदानी मप्यनपपन्नमेवेति पवैव व्याख्या कर्तव्या । किं च नैवेष्टकाभि राकृतिसंपदनमभ्युपगतं यतः स्वभावास्त्रय्वाद्यारब्धद्रव्यस- मवयित्वेनोपालम्भः स्यात्पिष्टपिण्डसिंहवत्सादृश्यसंपत्तिः पयः द्वयेषि चोदनार्थः सा त्वाकयन्तरविलक्षणश्येनकत्या स्थान तु व्यक्तयन्तरविनश्रणश्येनविशपेणमधारणेन व । निर्विक पत्वत्समान्यविशेषनपेक्षा व्यक्तिमात्रसदृश्यमविधेयं, सर्वद्र व्यषु तुज्यत्वात् । एकव्यक्तिपरिग्रहच व्यत्यन्तरेण सदृश्यं न कार्यं स्ट्रात। तस्माच्छयेनवित्क्रियाव्यक्ते शब्दाथन सभवत । न सधकतम इति । नह्नवं सतिः श्येनेधीयते इति श्येनचि ‘त्कर्मण्यग्न्यस्यायामिति हि मा श्येनं चयनेन सधयेदिती विततमत्वम् । तत्रापि मख्यासंभवात्सादृश्यपरिशुद्धः । असाधा रण शब्दप्रवयसंभवादव्यपदश्यवन च सर्वत्रविशशेषात्समा ( न्याकरण च निरूपण विकल्पापकापक्षया व्याप्यसामान्यस्य नैवं विशेषव्याप्यापेक्षयेतरदाकृतिः । तत्र विशेषपक्षे संबन्धा नन्वाख्यानव्यभिचारसमान्यबद्यभावप्रत्यर्थशक्तिकल्पनादयो दोषाः । न च यत्र संशयस्तत्प्रत्याय्यं भवतीति निर्विषयत श ब्दस्व । एतेन स्वतन्त्रभयाभिधानमर्गः प्रत्यक्तः । व्यक्तिविशि- टाकृतिमनैषि नागृहीतविशेषणेतिन्यायङ्क्तेः प्रथमग्रह प्रसङ्गात् । संबन्धसमुदा।ययोरपि खरूपप्रत्ययाभावात्सर्वत्र चा विशेषादवश्यं संबन्धिसमुदायविशेषणताभ्युपगन्तव्या भवति । तत्रापि शक्तित्रयकल्पना । व्यत्यंशे चक्तदोषप्रसङ्गः । न च