पृष्ठम्:तन्त्रवार्तिकम्.djvu/३२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीयः पादः । मित्यपि चाकृतिपदार्थकस्य व्यक्तिषु साधारणनैकान्तिकत्वा निर्णयो न स्ववृक्तिपदार्थकस्य पुनरायन्सान्तर्भूताकृतिनिश्चय सिद्धेर्न शब्दव्यापारकम्पनोपपत्तिः । तस्माद्यक्तिरेव शब्दार्थे नाकतिः। न च विकल्पसमच्चयसंबन्धसमवायान्यतरविशिष्टान्य तराभिधानपशाः संभवन्त्यविभागदेव सर्वेषामपि ज्ञानसिद्धेः । अपि चाद्यशब्दवाद्युक्तेरेवाभिधेयता । समानाधिकरण्यं हि नाकत्यर्थगणर्थयोः ॥ गोशब्दादीनामाकृतिवचनत्वे गैौः शङको ऽरुणया पिङ्ग। ये कद्दयन्या गवा क्रीणातीति पड़ गवो देया एकां गां दक्षिणं दद्यादित्येवमादिषु प्रयोगेषु सर्वेषां जातिगुणमात्रवचनत्वा सामानाधिकरण्यं न प्राप्नोति । गोत्वस्य नहि संबन्धः शक्तत्वरुणिमादिभिः। यन षण्यपि तावत्कतम्वेर्थवृत्तिता । नहि गोत्वकृतिः शक्ल नारुण नापि षड्गुण । व्यक्ति म्वेवंगुण तस्माद्युक्तरवाभिधयता ॥ मम हि व्यjतशब्दवत्सध्ययकार्थावृत्तत। तव त्वद्रव्यशब्दवङ्गवङ्गदा गवाश्ववत् ॥ जातिगुणविशिष्टव्यक्तिवचनत्वेन गुह्व्यक्तिवचनत्वेन वा प्रत्य क्षे भवति सामानाधिकरण्यं तच्च तत्र द्रव्यम् । एवं विधमपि स मानद्रव्यशब्दत्वं स्व्रत्यक्षे न स्यादिति ननु तदभावप्रसङ्ग दर्श यति । यत्त भाष्यकारो विपरीतार्थेन द्रव्यशब्देनेव तदाश्रयग णतशणया नअश्वासमर्थं समा।समङ्गकृत्य न द्रव्याश्रयवचनः शब्दो भवेदाकृतिवादिन इत्याद । तदतिक्लिष्टं व्यधिकरण निर्दिष्टगुणप्रयोगाछं चेत्युपेक्षिप्तव्यम् । तत्रापि चैवमशरार्थं मा A - ३३