पृष्ठम्:तन्त्रवार्तिकम्.djvu/३२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५४ तन्त्रवर्तिके । थपत्तिरप्यन्यथाप्य पपद्यमानफलत्वप्रतिहता सती न प्रवर्त ते । तथा व्यक्तिविशिष्टसत्ताभिधानेष्येष एव निराकरण हेतुः । अनित्यसंवन्धज्ञानानन्तशब्दशक्तिव्यक्तयभिधानपूर्वकैकसत्ता भिधानकल्पनायाञ्च केवलव्यक्त्यभिधानपक्षवदनुपपत्तिः । यत्तु “श्रपूर्वदेवता स्खः सममI"रिति॥ तत्राभिधीयते ॥ नवापूवदिशब्दानां सत्ता वाच्येत्यवस्थितम् । विशेषानेव तप्याहुरथापयादिकल्पतन ॥ के चिच्छ तथाषया के चिढक्यशेषवाक्यन्तरपर्यपस्थापि तार्थविशेषवचना एव सन्तोत्यन्ताव्यभिचारिस्खर्थद्वारेण सत्त गमयन्तो ऽनभिधायकत्वेनावधार्यन्ते न सत्तापदर्थो व्यभिच रतीति लक्षणयेव तयः स त्तप्रतीतिः । कार्यसमद्यमिन्द्रादिनिर्मिश्रसुखसंगतिः । सामान्येनयपूर्वादि सत्ततो ऽन्यत्तु लभ्यत ॥ सर्वपदार्थानमिव कार्यार्थापत्तिगम्यानि सामथ्र्यानि सन्ति यागादिजनितं च पुंसां फलप्राप्तिममथ्र्यमपूर्वशब्दवाच्यं यागा नुष्ठानात्पूर्वमभूतमनुष्ठानोत्तरकालं च पूर्वं जायतइति यैगि कत्वादेवपूर्वशब्दाभिधानं सर्वत्र लयते, तथा दीव्यन्ति द्योतन्ते वा चन्द्रादित्यानिग्रहनक्षत्रतारकादिरूपेण वायवश्च सततग- त्य स्तूयन्त सर्वैर्मन्त्रैरिति दवाः सुशनशब्दसंवन्ध विशेषरूपै- रेवेति न सत्तगोचरत्वं प्रतिपद्यन्ते । तथा खर्गशब्देनपि नश्च चदेशो वा वैदिकप्रवादपैराणिकयाज्ञिकदर्शनेनोच्यते यथा द् िवेदे ये हि जनाः पुण्यकृतः स्वर्गं लोकं यन्ति तेषामेतानि ज्योतींषि नक्षत्राणि तथा चैष ज्योतिष्मन्तं पुण्यलोकं जय २ A