पृष्ठम्:तन्त्रवार्तिकम्.djvu/३२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रधमNध्यायस्य तृतीयः पादः । ज्यमानमस्लिशब्दमपनय तदर्थान्मरणप्रत्यासन्नं सच्छब्दं च देवत्तनिति च खर्थिक देवतेतिवत्तनमद्दयतिधातुवाया र्थविशिष्टकर्तृप्रतीतिमनङ्गकृत्व शरद्वधात्वर्थमात्रवचनावेव सः च्छब्दसत्तशब्दे गीत्वैवं तार्किकैः कल्पितं सच्छब्दव।च्या मत्ता मद्दसामान्यमिति । तदतन्तमननानादाच्च पदवाक्य- विद्भिरप्युपेक्षितं प्रमिद्दमिवेमामवस्थां प्राप्तं येन गवादिशब्द यत्वेनधि संभाव्यते ॥ न त्वथाट्स स्यमनस्यु वस्तुत्वस्यप वाच्यता। धमन्तरत्ववृत्तस्तु सत्त।याः कुत एव स ॥ वस्तुशब्दो हि रूढित्वाद्यक्तिजात्यन्तराश्रितम। समन्यं यद्रवीत्पतङ्गम्यतेऐर्गवादिभिः । शण्डाभिधानपक्षस्य दृष्टत्वात्तैर्विशोषितम् । मदसामान्यभटं च ज्ञाय तदपि दुलभम् ॥ यदेवकृतिविशिष्टव्यक्तयभिधानपक्षे व्यक्तिविशिष्टकतिपक्षे वा निराकरणकारणं तदत्रापि सुनभम् । विशेषणस्य पूर्वतर- भिधानप्रसङ्गात् ॥ गोसत्तां चापि गोशब्दो यदि नाम ब्रवीत्ययम् । गोजात्या वा विशिष्टां तां वदेद्युक्तिभिरेव वा॥ तत्र ॥ गोत्वजातिविशिष्ट चेत्सत्तानेनाभिधीयते । उक्तद्विशेषणदेव तत्सिद्धेः सा किमुच्यते । विशेषणमनभिधाय तद्विशिष्टविशेष्याभिधानसंभवाद्विशेषण स्य च विशोष्येणात्यन्तसंबन्धात्पर्वतराभिहितविशेषणभूतगोत्व संबन्धादेव सत्तावगममिड़े। न तत्राभिधानशक्तिकल्पनायाम