पृष्ठम्:तन्त्रवार्तिकम्.djvu/३१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५८ तन्त्रवार्तिके । दर्शितेष्वपि सर्वेषु विचारः क्रियते द्वयोः। का शब्दनाकृतव्यतयरुच्यत का ऽनुगम्यते ॥ ततश्च ॥ विचारमखमिद्यर्थं स्वरूपं तावदेनयोः। प्रश्नपूर्वमपन्यस्य याथात्म्यन निप्यते ॥ नन् प्रथमपादएखाकृतेर्नरूपणदिदा।नों प्रश्नोत्तरे मन्दप्र यजन ॥ उच्यत ॥ सत्यमेवकृतिः पव प्रत्यक्षेण निरूपिता । संस्थाना शक्य त्वत्र समान्यlत्मा निरूप्यत ॥ द्रव्यगुणकर्मणां समान्यमात्रमाकतिरिति ॥ द्रव्यादीनां च सम।न्यं परापरविभागवत्। वस्तत्व प्रथम तत्र द्रव्यत्वद्य9र तथा ॥ पनह्यत्वतेजस्वजलत्वात्मत्वभिन्नता । पृथिववह्टत्व च तद्यक्तिषु समाप्यते ॥ वृक्षत्वात्परतश्चेष्टं शिंशपात्वदि केवलम् । शरीरत्वच्च गोवाजिदस्तिपूर्वादि गम्यते (९) वाजिकवादि चाश्वत्वात्कर्कादिस्तु गुणो मतः। इस्तत्वद्द्मद्रादिदर्शागकुलजातयः ॥ पंखाद्।ह्मणकैण्डिन्यकठत्वादि समाप्यते । तथा गुणत्वकर्मवरूपता । जन्मतादि यत् ॥ ततः शुक्लादि तह्यक्तिगुणेषु प्रतितिष्ठति। कर्मणमपि यागत्वहोमत्वादिविभागतः ॥ (१) कथ्यते । पा० ।