पृष्ठम्:तन्त्रवार्तिकम्.djvu/२९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीयः पादः । २३१ क्रतुवैगुण्यप्रसङ्गः ।यथोक्तं “वयोगवि दुष्यति चापशहै” रिति । एतै। द्वावप्यर्था न श।स्त्रदृते ऽन्येन प्रतिपादयितुं शक्ये ते इत्यतीव श।स्त्रविषयः । इस्थमेव च विधिप्रतिषेधाभ्यामवि नटैः शब्दैः स्वर्गयज्ञोपकारकमो भाषेत न विनष्टैरिति न प्र- तिशब्दापशब्दमनन्तविधिप्रतिषेधकल्पनप्रसङ्गः । न च विधिप्र तिषेधविषयेणैव शस्त्रेण भवितव्यं न प्रमेयस्वरूपज्ञापनार्थेने ति एतदीश्वरा।ज्ञमिद्वम् । नह्यविनाशी वा अरे अयमात्मनु- च्छित्तिधर्मेत्यदिचतुस्त्रिंशदादीनानि सरस्वत्या विनशनप्लाझ प्रश्रवणे इत्येवमादिवक्यशेषणf च शास्त्रगतानामर्थतत्त्वप्रति पादनपरत्वं न लभ्यत । नापि तत्प्रतिपादने शस्त्रशब्दवाच्यत्वं बाधः। अथापि विधिप्रतिषेधात्मकेनैव शस्त्रेण भवितव्यमिति का चित्परिभाषा, तथाप्येवंविधाः सधशब्दः प्रत्येतव्या इती- दृशो विधिः संभवत्येव। यद्वाक्यान्तरावगतदृष्टफनाथ यद्य विनयैः शब्दैर्भाषितुमिच्छेत् स चैतानेवंरूपनेतत्क्रममत्रश्च व र्णानुपाददीत नाधिकान्न न्यनांश्चेति यावद्यं विधिप्रतिषेधे। शक्यै। दयितुमिति श।स्त्र विषयत्वसिद्धिः। निःसंदिग्धवृदवल प्रयुक्तदेवदतप्तत्तदिशब्दोपमयापि च सर्वशब्दान विनष्टाचि नष्टरूपैरवश्यं भवितव्यमिति शक्यं विशतुम्। एवं व्याकरणानु गतवैदिक शब्दाविनाशसादृश्यादपि तद्विधलैकिकाविनष्टत्वोप मानं दर्शयितव्यम् । तथा लैकिकार्थप्रत्ययोत्थापितवाचक- त्वार्थापत्तिलभ्यस्तावदेक साधुन्वनिश्चयः। ततः संभवत्प्रमादा लस्यकरणवैगण्यनिमित्तापभ्रष्टरूपवर्जितकेघलसध्वन्यख्या नस्य। अन्यथानुपपद्यमानत्वादपरयाप्यर्थापया सिमेव सा 8 घुमघनम् ।