पृष्ठम्:तन्त्रवार्तिकम्.djvu/२८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमTध्यायस्य तृतीयः पादः । २ २१ निष्टफन् च व्यवस्थानं शब्दान नानुशासनात् ॥ --


ततश्च । स्खध्यायाध्ययनं मक् । तत्प्रयोगश्च कर्मसु । शेषशब्दप्रयोगेषु न व्यवस्थोपयुज्यते ॥ तेन सर्वेर्भाषितव्यं सर्वे सुधव इत्यत्र प्रमाणप्रयोगाः ॥ शाबीगोण्यादयः शब्दः सर्वे गोत्वस्य वाचकः। वृद्धेस्तत्र प्रयतन्वङ्ग ।रुनेत्येवमादिवत् ॥ एवं साधुत्वमतष सर्वेषामर्थ साधन । श्रोत्रत्वान्नपशब्दत्वं पूर्वदृष्टान्तदशनात् ॥ अनादित्वं च सर्वेषामवध्यनवधारणात् । वक्तर्वक्तः पुरो वृत्तेः शक्यं वक्तं गवादिवत् ॥ स।धभिर्भाषमाणान न।दृष्टफन्नसंभवः। दृष्टायत्व।यथा धूम।दग्निं दे ऽवगच्छताम् । अशावविदितत्वाच्च बुद्ध शब्दाभिधानवत् । शास्त्रं नवेदरूपत्वात्प्राकृतव्याक्रियादिवत् ॥ वेदमूलतयाप्यस्य प्रमाणत्वं न कल्पत । अवेदविषयार्थवान्नटकादिनिवन्धवत् ॥ शाखङ्गमपि नैवैतदतदथ्र्योत्कथादिवत्। अतदर्थे विनाप्य माहेदेनार्थावबोधनातू 0 न च शब्दप्रयोगी सिद्धे तस्मिन्प्रवर्तनात् । यदीदृशमन तडी नेत्रान्मानवत् ॥ यथा र चक्षुरादिगुणानपेशरूपादिविज्ञानस है। ता निसर्थापत्तिप्रभवं चक्षुराद्यनुमानमुपजातमपि म पूर्वज्ञान- स्यान्नमेवं खोकपिशब्दप्रयोगोत्तरकाशप्राप्तस्रयाजधक