पृष्ठम्:तन्त्रवार्तिकम्.djvu/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२० तन्त्रवार्तिके । वाक्यस्फोटझ यैरिष्टः सर्वावयववर्जितः । नामाख्याता च संस्कथं तेषां शशविषाणवत् ॥ अपहारेण संस्कारो यद्यनभ्यपगम्यते । टङ्ग शशादपोद्धृत्य किन्न संस्क्रियते मनाक् ॥ अन्यावयवसहयादपद्रो यदीच्यते। खरटखेण सरूप्याच्छशश्टङ्गस्य किं न सः ॥ गवयादिषु नाङ्गानां सादृश्यं यन्निदर्शिनम्। सत्यवयवसमान्यत्तदिह पठ्यते तथा ॥ वाक्ययाधिकरणे चैतद्विस्तरेण निराकृतम् । तेनापोइरसंस्कारकम्पनापि न युज्यते ॥ अन्वचशीत शखं चेच्छब्दानसदपोव्रतान् । एतेनैवप्रमाणत्वमस्य माहेन्द्रज्ञान वन्॥ अशिष्यत्वादशस्व त्वमेवं तावत्पदं प्रति। वक्यनुशासनं नैव कृतं व्याकरणेन च॥ अथेन च प्रयुक्तानां शब्दानां संस्क्रियोदिता। वाक्यमेवंविधं चेष्टं न पदान्यर्थवज्जनात् ॥ ब्राह्मणार्थे यथा नास्ति कश्चिद् ह्मणकम्बले । देवदत्तादयो वाक्ये तथैव स्युरनर्थकः । इति बहुप्रपञ्चमुक्व। केवलस्य चाप्रयोगादर्थप्रयुक्तस्वं निराः कृत्य वाक्यन्वाख्यानार्थमेव व्याकरणमपि व्याख्यानं युक्तम सत्तदाश्रयणात्तु मूत्रघात्र्तिकभाष्यकारवदेव पूर्वापरविरुद्ध सभिदधानैटोकाकारैरपि सुमी व्याकरणस्याप्रत्ययमपुरुष शतम् ॥ प्रस्रोणानभूमिष्ठाहिलगूरुषर्जितान्। वं