पृष्ठम्:तन्त्रवार्तिकम्.djvu/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१२ तन्त्रवार्तिके । A न चाणूचेमशब्दथैः कैश्चिद्माकरणश्रयात् । व्याख्यातुं शक्यते वेदो यतः स्यात्तेन निश्चयः । यथैवावस्थितो वदस्तथा व्याख्यापि सर्वद।। अतः स्थूलपृषत्यादिव्याख्या व्याकरणदृते ॥ न च लोके प्रयतनां पदानां दृश्यते खरः । व्यवचररा।द्वहिर्भतखरा।न्नतो ऽर्थनिश्चयः । वृद्व्यवदारधीनं शब्दार्थावधारणं तत्र च समसन्तोदा त्तवपूर्वपदप्रकृतिस्वरत्वादिप्रयोगविभागाभावान्न तत्कृतार्थ विशेषव्यवस्था । यत्र त्वस्ति खरज्ञानं वेदवाक्येष्वविश्रुतम । तत्र नैव पदार्थानामवधारणसंभवः । तत्रापि निर्णयो यः स्यादर्थप्रकरणादिभिः। स त्र तैरेव सिद्धत्वान्न स्वरस्याभिधा गत। ॥ तेनदृष्टार्थ एवायं खरपाठो ऽवगम्यते। सवंद ब्रह्मयज्ञाङ्गद्रव्ययजजपषु च ॥ व्याकरणनुगमो ऽपि चस्य यदि नाम कथं चित्तदुपयोगा र्थ एव भवेत् न तु लैकिकप्रयोगार्थः। अन्यन्ता प्रयुक्तत्वात् । १। स्वरणथस्य । न च व्याकरणोतन निर्णयः । शब्दानुशासनं कृतद् दृष्टुं नार्यानुशासनम् । तस्मादसंदेदार्थमपि नाध्येयं व्याकरणम् । न तृप्तदर्थनिश्च याङ्गभूत स्खरविशेषप्रयोगोत्पत्तिशास्त्रम् । यान्यपि चेमानि भूयः शब्दानुशासनस्य प्रयोजनानत्वेवमुपन्यस्तानि तेषामपि कानि चित्प्रयोजनत्ययोग्यान्येव न संभवन्ति, कानि चिरप्रयोजन भासनि, कानि चिदप्रमाणनि। अपि च।