पृष्ठम्:तन्त्रवार्तिकम्.djvu/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य बतीयः पादः । २० ३ सदृशमभिधीयमानं शोभते । न च लैकिकमध्ये गैरश्वः पुरुषो वस्तीत्येवमादयः सर्वे वेदसाधारण वदादव ववृत्य लोकेन प्रयक्त उदावर्ते न्यथ्य । यएव वि भाषायमित्येव स्मर्यन्ते, न च क चिदपि वेदे दृष्टपूर्वा इत्येवं संभावयितुं शक्यन्ते तएवो ददत्तव्याः। वैदिकदाहरणध्वप च लोकप्रसिद्ध एव शमा- दय उदाहृतः । न च वाक्योदाहरणेन लैकिकेभ्यो भिद्यन्ते । वाक्यन व्याकरणनानन्वाख्यानात् । अतश्छन्दसन्य व कनि चित् ‘गृभ्णाभि” “दत्वा याथ"येवमादीन्युदाहर्तुं योग्यानि न “शन्नो देवी”रित्येवमादीनि । छन्दसोदाहरणं च कुतः सिवै लोकत इत्यनेन प्रत्यासन्नेनैव व्याचन्येत । यदि च नैr- किकनमन्वयानं क्रियेत, ततः सुतर गाव्यादय एवान्वये यास्तष व्यवस्थितं लैकिकत्वं वेदेवप्रयोगात् । गवादयः पन रध्येभिर्वेदादेवोड्योहृत्य प्रयक्त । इति शक्यं वक्तुम् । तथा च मननाप्यक्तम् । वेदशब्देभ्य एवादै पृथक संस्था विनिर्मम इति । दृश्यन्ते चाद्यत्वे ऽपि श्रोत्रिया लैकिके ऽप्यर्थे विवक्षिते नङ्गघासमानार्थान्स क्रनमन्त्रानप्युदाचरतः किमङ्ग पुनः पादा न्यदनि व । न चाश्रितप्रतिपदपाठन वैदिकन लक्षणेन कार्यम् । न चैष गुरुमुखात्साधीयो लक्षणमस्ति दृष्टनुवि. धित्व।च्छन्दस इति स्वयमेव लक्षणस्वाम्नानधीनत्वेन मन्दप्र योजनत्वमुक्तम् ॥ यथैव लोकसिद्स्वात्कृष्यादेर्वै शणं वृथा। तथैव वेदसिडन शब्दानां लक्षणं वृथा ॥ रक्ष।द्यपि यदत्रोक्तमन्वाख्यानप्रयोजनम्। न तदयन्यतः सिद्धेरस्पसिद्धेस्ततो ऽपि वा ।