पृष्ठम्:तन्त्रवार्तिकम्.djvu/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६२ तन्त्रवार्तिके । तत्र सकलप्रत्यक्षवप्रतिपाद्यकतुप्रयोगोपनिबन्धनादन्तर्दि- तविप्रकीर्णानुमेयप्रायश्रुतिमूलरुटतिबन्धनेभ्यो मझनेव कप सूत्रण विशेषो ऽस्तीति न तत्तङ्गतन्यायं व्यवस्थाप्य प्रामाण्यानि विज्ञायन्ते ॥ अप्रामण्यं स्ट्टतेन च यदशब्दतयोदितम्। = A एवंपदो न तद्वक्त कल्पसत्रष शक्यत ॥ ०७ प्रयशवंदशब्दवात्तदुक्ता नापशब्दता। न ह्यत्यन्तानृतं वक्तुं शक्यते पूर्वपक्षिण । स्त्यधिकरणं चप्रमाणत्वं मलानपपत्या पूर्वपक्षे ऽभिधाय सिद्दन्ते ऽनुमितश्रुतिमूलत्वेन प्रामाण्यं स्थापितम् । एतानि च न तत्रोदाहृतानि पूर्वपक्षत्वसंभवात् न चैषामिइ प्रामाण्याप्र तिपादनमतिरिक्तप्रमाणापवादप्रतिपादनईत्वदधिकरणस्य ॥ यदा भवतु नामैषां तस्मिन्नपि विचरण । तेषां चात्रापि सर्वेषामिति प्रामाण्यवरण। यदि धर्मे प्रति स्तृतीनां प्रामाण्यमभ्युपगम्यते।तथा सति। तासामपि द्वि वेदत्वे तैर्वा तुल्यप्रमाणता। स्वातन्त्राच्छक्यते वक्तुं न तु मूलानुमानत॥ यदा प्रयोगशास्त्रमङ्गनमभिधीयते । वेदत्वं वा षडङ्ग ऽपि वेदत्वरहृतिरस्ति च ॥ मन्त्रब्राह्मणयोर्वेद इति नामधेयं षडङ्गमेकइति । अङ्गान्य पि वेदशब्दवाच्यानि स्मर्यन्ते ॥ तस्मात्तान्यपि वेदो वा प्रमाणानि खतो ऽथ वा । प्रतिभान्तोसि कर्तव्यमन्यथा प्रतिपादनम्॥ यदा शक्यदिशयाणं स्टतिशयत्ववारणात् ।