पृष्ठम्:तन्त्रवार्तिकम्.djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वर्णक्रमानुसारि स्चीपत्रम् । ११ १५९ , २० काल्पनिक्याः प्रसि | ११३५ १४ कुतः कृतार्थसंयोगे दश व। २६६ ११ कुतः संशय इत्येतत् ८५ ११ का वा धर्मक्रिया यस्यां १८४ ८ कुर्यादियुच्यमानो हि २०५ १६ काव्यशोभास्वपि वे - २१० १६ कुशलो दारशब्दः तत् १०७ १८ कुशवेष्टनधक्ये च ३६८ १० कापैः पक्तव्यमित्युक्ते | चाभिधानं यत् ६५८ १० कृतकं ( १२ २२ किङ्कर्तव्यमितीवं च | १६७ १६ कृता मन्वादिभिर्यद्वत् १०७९ २३ किञ्च प्रयोगसामन्ये ७६७ १८ कृतार्थं मन्त्रपाठे च ८४ २१ किञ्च ९७४ ५ कृतः इतीहाऽपि भ्रान्त्यादि- | कट मूलनम् । ८७ १२ चतमूलः स्फुर १४४ ६ किञ्च मूलभवेदे कम। यो ऽपि १७३ ११ किञ्चिदेव तु तद्वाक्यम् ६४४ ३१ कृत्रिमङ्कटकाद्युक्तम २६७ ११ किअतिरेव शब्दर्थः ५६१ ११ करवा शब्दार्थमेवैकम १८० २ किं तावत्प्रातपत्तव्यं | १०३ १७ कृत्वैकमवधिं यस्मात् ८३ ७ किं तावत्प्राप्नुयादश्र | ८२५ १९ के चिदाहुर्यदधार ९३ १६ किन्तु तस्याः प्रमाणत्वं २२८ १ के चिद्यवस्थिता एव ७२९ ८ किस्त्वश्वरनामन्त्र ७२६ १४ केन चित्तु प्रकारेण ८१७ २० किग्रवेकार्थसमूहस्थम् ३४५ १२ केवलस्यप्रयोगित्वात् ८३९ गार्हपत्यस्य २० किन्त्वैन्धूां ७२३ २४ तावत् केवल भावना ५२१ २ तद्धितान्त किं न्वयं - ७०३ १५ केवलारुणवाचित्वम नाम ७३० १६ केवलाइवाभिध २६७ ५ किमाकृतेः पदार्थत्वम यां हि १७२७ किमालोच्य क व हटा १२८ २१ के शिष्टये सदचराः ७२४ १७ तेषाम किमुपादेयता | मूढो युद्धिपूर्वो १७३ ९ को वा ७२५ ८ किमेकत्वविशिष्टस्य २०९ २४ को हि प्रत्यक्षगम्येऽर्थे ११९ २ किं युक्तमविरुव २६१ १० कः पुनभव इत्यादौ रवम् । २४२ १२ किं लोकवेद शब्द ७९४ ४ ऋतुकार्यविशेषो ऽयम् नाम १६१ ११ किं वा वेदत्वमेवैषम ६९४ १ फतुमध्यप्रयोगो हि १७९ ८ कि व्यवस्थितमूलास्ते।। ५८८ १५ फतुसन्बन्ध एवाऽयम् ७ २५ २ किं समुचितयोःकं वा) १०७८ २१ क्रतुं प्रयसमानत्वात