पृष्ठम्:तन्त्रवार्तिकम्.djvu/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

‘वर्णक्रमानुसार सूचीपत्रम् । ८३० १२ असंयुक्तं प्रकरणात्।। १०८४ १४ इष्टयथेमग्न्याधेयम । ८८४ १ असंयोगात्तु मुख्यस्य । ९८१ २४, आहनिघपुरुषस्तद् र्थवत् ६७ १ उक्तधा नस्यसंयोगः ८८ई १४ अहींन वा प्रकर- ३९ १९ उक्तं तु वक्यशेष- णत् । खम २८० १ उक्तं समाम्नायै आ मथ्यम् । ३१ ११ आकालिकेसा । ११४८ १८ वरघ व यजमा ८३४ ७ आख्य चैवं तदर्थ नघम । त्वत् । ८९२ २० उत्कर्षो वा प्रहण १८७ २३ .आख्या हि देशसंयो द्विशेषस्य गत् १०७३ १५ उत्पत्तिरिति चेत् । ६४४ १३ आग्नेयवत्पुनर्वचनम्। ११४२ १५ उरपतौ तु बहुश्रुतेः ६२६ १६ आग्नेयस्तूक्तहेतु १०३९ १७ उत्पन्नधिश्चरत् । घ । ११३८ १६ ४९० । | उत्सगे तु प्रधान १ आघाराग्निहोत्रम् स्वतं । १०३६ १ आज्याच्च सर्वसंयो ९१८ १८ उपक्वं वा ऽपूर्वः गात् वत् १०३६ १२ आज्ये च दर्शनात् । १०४६ २३ ११८१ १३ आधानेऽपि तथेति चेत् उल्तृचमसमेकः ११४३ ५९५ आrधने सर्वशेष- १६ उपगाश्च लिङ्गदर्श १५ यत् ७५६ २१ आनन्तर्यचोदना ॥ ७७१ ९ उपदेश घा यज्य- शब्दः । ७४५ १५ भानर्थक्यात दर्जेषु । .३१६ १७ ‘आनर्थक्यादकारणं० | ९१५ १५ उपघातं लिङ्गदर्श १ आम्नायस्य क्रिया ३ थत्वात् । ६५१ १९ उपहव्ये प्रतिप्रसवः ११०३ २४ आरच्छष्टमसंयुक्तं० | १०१७ १४ उपायो धr तदर्थं ११२८ १ आररादपीति चेत् हो ।. त्वात् १०१ ६२३ ईज्याधिकारो वा | ६७ १५:ः