पृष्ठम्:शब्दनिर्णयः (प्रकाशात्मयतीन्द्रः).djvu/६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

शाब्दनिर्णयः।

६३

कर्तृत्वेनान्वेतीत्यधिकारिणः कर्तृत्वमुपपद्यते । यत्र फलपरमपि[१] पदं पुरुषेण श्रूयमाणेनाध्याह्रियमाणेन[२] वा सम्बन्ध्यसंसर्गे नैराकाङ्क्ष्यं प्रतिपादयति, तत्र काम्यता । यत्र विशेषणान्तरविशिष्टेन नैराकाङ्क्ष्यम्, तत्र नित्यता । फलं च नित्यता सामर्थ्यादेव नित्याभिलषितप्रत्यवायपरिहारः । फलभेदसिद्धौ । च दर्शपूर्णमासलक्षणे कर्मण्यधिकारवाक्यद्वयोपयोगः । न च पुरुषविशेषणयो: कामनाजीवनयो: कस्यचित् फलपरता कस्यचिन्निमित्तपरतेति द्वैरूप्यं[३] दोषः । नियोज्यविशेषणत्वायोगादवश्याभ्युपगन्तव्यत्वात् [४]। न [५]च जीवनमपि नियोज्यविशेषणं सम्भवति । यावज्जीवनस्य[६] साध्यत्वाद् यौगपद्यायोगाज्जीवनमात्रस्यावक्तव्यत्वात् । निमित्तपक्षे तु पौनःपुन्याय यावच्छब्दः । तस्मादिष्टसाधनपक्षे न कश्चिद् दोष इति स्थितम् ॥ ६१ ॥ तस्मात् कार्यान्विते शब्दसामर्थ्यनियमाभावादन्यान्विते सामर्थ्यमित्युपसंहरति-

अतोऽन्यान्वितसामर्थ्यं पदानां परिनिश्चितम् ।

न्यायैरुक्तप्रकारेण यथाशक्ति प्रदर्शितैः॥ ६२ ॥

अत्राकाङ्क्षासन्निधियोग्यतासामर्थ्यात्[७]पदानि संसर्गे प्रतिपादयन्तीति प्रसिद्धम् । केयमाकाङ्क्षा । पदार्थे प्रतिपन्ने प्रतिपत्तुरर्थान्तरविषया जिज्ञासा । किन्निबन्धना सा ,कुतो वा[८] नेिवर्तत इत्यत आह-


  1. ‘लमपि वदन् पु' ख. ग. पाठः
  2. ‘न वाध्या’ क. पाठः
  3. ‘वै',
  4. ‘त्व',
  5. ‘न जी' ख. ग. पाठः.
  6. ‘स्य यौ’ क. पाठः,
  7. ‘त’ ख. ग. पाठः
  8. ‘विनि’ क. पाठः