पृष्ठम्:शब्दनिर्णयः (प्रकाशात्मयतीन्द्रः).djvu/३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

शाब्दनिर्णयः।

२९

शब्दानुमिताश्वधर्मिनिष्ठतामनुमिमानः श्वेतोऽश्वो धावतीति प्रतिपद्यते, न पदार्थान्तरमात्रेभ्यः ॥ ३७ ॥ किञ्च

नान्तर्गम: प्रमाणेषु पदार्थानामसम्भवात् ।

अविनाभावरूपादेर्न शाब्दे तदलक्षणात् ॥ ३८ ॥

न तावच्चक्षुरादिवत् पदार्थाः संसर्गमवगमयन्ति, अ

नवबुद्धानामहेतुत्वात् । नाप्यनुमानवद्, अविनाभावाभावात् । नाप्यर्थापत्त्या, संसर्गमन्तरेणापि पदार्थापपत्तेः। सादृश्याभावौ च नियतविषयौ । न च शाब्देऽन्तर्भावः, शब्दादर्थबुद्धिरिति लक्षणात् । ननु शब्दावबुद्धपदार्थजन्योऽपि संसर्गबोधः शाब्द एव । न । अर्थानां संसर्गेण सम्बन्धाभावाद्

बोधकत्वानुपपत्तेः । नन्वाश्रयाश्रयिलक्षणः सम्बन्धो विद्यते । न । तावन्मात्रस्याबुद्धिनिमित्तत्वात् । न हि शब्दप्रतिपन्नेऽपि घटे तदाश्रयो रसः प्रतीयतेऽविनाभावादिव्यतिरेकेण । ननु शब्दा एवसंसर्गं बोधयन्ति , किंतु पदार्थबुद्धिव्यवधानेन । तदुक्तम्-

‘वाक्यार्थमितये तेषां प्रयुक्तौ नान्तरीयकम् ।

पाके ज्वालेव काष्ठानां पदार्थप्रतिपादनम् ॥ ४

इति । नैतत् सारं, पदानां पदार्थबुद्धिषु पर्यवसानात् । ज्वालानामिव पाकस्य पदार्थानां संसर्गस्यानिमित्तत्वात् । अथ शब्दा एव पदार्थबुद्ध्युपकरणा: संसर्गमवगमयेयुः। किमु


१. ‘नम् अवि', २. ‘श्य’, ३. र्थे’ क. पाठः ४. ‘बा’ ख. पाठः. ५.‘दे, ६. 'न्तीति, कि’ क. पाठः .