पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८० श्रीवेश्वचमाहाय्यम् कृतस्थ श्रोतृभनोरञ्जनाय भूतबदेवाभिधानस्यास्मिन् प्रकरणे- भिहितत्वादिति बोद्धएम्. ४४४ श्वालाकेशमिश्थायि-त्वयि नित्यशो वसन्तं ज्वालाकेगं त्रिनयनं १३६ भां लोके केचन जनाः विष्णुशिवात्मकं ब्रह्मर्चयन्ति. विष्णुशिवा मक ब्रह्मत्वेनार्चयिष्यन्ति -विष्णुवंशशिवांशसम्मिश्र परत्रह बुद्धघर्चयिष्यन्तीति यावत्-अत्र विष्ण्यात्मकत्वं विष्णुस म्बन्धिसुदर्शनांशसम्मिश्रचतुर्मुखनिमितकालास्थचत्रशरीरव्रत • तया परम्परया विष्णुसम्बन्धित्वरूपम्. न तु साक्षात्तत्सम्बन्धित्व रूपम् पूर्वमस्मिन् प्रकरणे साक्षात्तत्सम्बन्धानहंत्वाभिधानात् त्वयि वसन्तमित्यत्रैव श्लोके चक्रसम्बन्धित्वस्य विष्ण्वात्मकत्व- बीजतायाः स्पष्टतरं प्रर्दाशतत्वाच्चेत्येवघेयम्-अत्र ब्रह्मविष्णु- शिवात्मकमिति च नकं पदम् -अत्र चतुर्मुखसम्बन्धप्रसक्तेर- भावात् - उत्तरश्लोके-पीठे शैवे च वैष्णव इति शिवसम्बन्ध माशापनाश्च द्वितीयसपुटे ६ वायोरावेशनावस्थाई= 'अज्यते अधिगम्यते-आविश्यत इत्य- ५१ जन'इतिव्युत्पत्या व्याप्तिकर्मवाची झज्जनशब्दो वायूव्याप्ति मूल इत्यभिप्रायः अञ्जू व्यक्तिलक्षणकान्तिगतिष्विति गत्यर्थ कत्वाद्धातोर्नातिव्याप्तिरूपा भवितुमर्हति - चकारेण प्रागुक्ता ञ्जनादेवीप्रसवनिमित्तकत्वमञ्जनसंज्ञा समुच्चीयते ९ गुणसामान्यभावेपोति गुणानां सामान्य भावेपि उभयोस्तुल्यत्वेर्षि २२ २९४ अरायि काले विकटे = अरायि काणे विकटे गिरिं गच्छ-सदान्वे २१ शिरिबिठस्य सत्वभिः-तेभिष्टा चातयामसीत्येषा ऋक् - ऋग्वेदे अष्टमाष्टके अष्टमाध्याये त्रयोदशे वर्गे प्रथमा ३७७ स्वपुत्रस्येत्यादि = स्वपुत्रस्य जगदीशतुः अह्मणः पौत्रं -क्षुबेरं ५८ = तोण्डं तन्नामकदेशं मानयति स्वयत्बेन २४१ तोण्डमानःतोण्डमनिति शन्दोष्युतार्थे एव Ter ८५