पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४६७
श्रीभविष्योत्तरपुराणन्तर्गतरहस्याऽध्ययः




चन्द्रकोटिप्रभे रस्रजम्बूनदपरिष्कृतम् ।
विमानदेवतामूर्तितेजोमण्डलसंयुतम् ॥ ९०

दिव्यं विमानमारूढं स्थितं परमशोभनम् ।
सर्वोतमं महाप्रस्थं सर्वाल£रभूषितम् ॥ ९१

नीलजीमूतसङ्काशे पीतधरतडिट्टनम् ।
रजतोरणविद्योतमनद्वारप्रभान्वितम् ॥ ९२

पञ्चायुधवरैर्दि-यैः मुर्तिमद्भिरुपासितम् ।
चण्डपचण्डप्रभुवैः सारपालैरभिष्टुभम् ॥ ९३

सुनन्दनदप्रमुखैः पारिषचैः समन्वितम् ।
रविकोटिपकेशाढ्यं चन्द्रकोटिपुशीतकम् ॥ ९४

अनर्घरत्रखचितदिव्याभरणभूषितम् ।
अच्युतानन्तगोविन्दप्रमुखानन्त विग्रहम् ॥ ९५

पूर्णत्रकाननुप्रयकृष्णरामावतारकम् ।
आद्यन्तरहितं सत्यज्ञानविज्ञानविग्रहम् ॥ ९६

निखिलोपनिषरसघनसंवेद्यविग्रहम् ।
श्रीभूमिसहितं श्यामं सुन्दरं वेङ्कटेश्वरम् ॥ ९७
 
अनेककोटिकन्दर्पलावणप्रमथगोरिथतम् ।
जगन्मोहनगोपाललीयवैचिपकारणम् ॥ ९८

नानगमसाभिरैः वैखानसमहर्षिभिः।
ब्रह्मगस्यभरद्वाजसनकव्यासनन्दनैः ॥ ९९
वामदेवशतानन्दभृग्वधैश्च प्रपूजिम् ।
जनकचैन्नृपश्रेटैः अर्चित पुरुषोतमम् ॥ १००

मयाऽप्यङ्गिरस देवि लोकपालैः समर्चितम् ।
बहुवर्षसहस्राणि स्वामिपुष्करिणीतटे ॥ १०१