पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४६६
श्रीवेङ्कटाचलमाहात्म्यम्


भावाभावविनिर्मुक्तं द्वैताद्वैतविवर्जितम् ।
सच्चिदानन्दसान्द्राब्धिपरिपूर्णमनामयम् ॥ ७९

सस्यचिद्धनसूक्ष्मघ्थं अखण्डमकुतोभयम् ।
कैवल्यपदसायुज्यमानन्दपदप्रदम् ॥ ८०

निर्गुणं चेन्द्रियातीतं निराकारं निरञ्जनम् ।
स्वभक्तदरीनर्थाय लोकानां रक्षणाय च ॥ ८१

कृपया सर्वदेवानां सिद्धानां योगिनां हितम् ।
काल्प/हुगभीरमायावर्तभवबुधैः ॥ ८२

तारणाय वरं दातुं भक्तिज्ञ/नपुरस्सरम् ।
भजतां वाञ्छतां सपदायुरारोग्यवर्धनम् ॥ ८३

अणिमयष्टसिद्धिव योगसिद्धिश्च सन्दिशत् ।
अष्ट-युक्तां सद्विद्यासिद्धिश्च विजयान्वितम् ॥ ८४

मन्त्रयन्त्रम्हातन्त्रदेवसभसिद्धिकारणम् ।
स्वांशावतारसूतीनां सर्वशक्तिफलप्रदम् ॥ ८५

निकाध्योभयं रक्षार्थं स्वमसिद्धयर्थकारणम् ।
स्वीकुर्ववगुणं ब्रन्न मूर्तिमसदनमयम् ॥ ८६

वैकुण्ठेन सहगतं परमिदं श्रीवेङ्कटाद्रिस्खलं
पूर्व ज्ञानवरहर्तिहरिण/ भूया सहर्षिति ।
रक्ष्यालिङ्गितरूपमथ सगुणं कश्यणमास्ते दधत्
शुद्धे बन्न तदेव विश्व जननस्थे यथानां प्रभुम् ॥ ८७

सर्वाध्यक्षी महाविष्णै सर्वलोकैकनायकम् ।
कालियानन्दबाहुल्यात् सर्वाश्चर्यमयं विभुम् ॥ ८८

आनन्दमूर्तिमानन्दं अचिन्यैश्वर्थसंयुतम् ।
कोटिघाटार्कसको तड़कोटिसमप्रभम् ॥ ८९