पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४६५
श्रीभविष्योसपुराणार्गतरहस्याऽध्यायः


अचिन्त्यं तेजसा व्याप्तं अप्रमेयमगोचरम् ।
छादितं मधया विष्णो: ज्वलितं सर्वतोमुखम् ॥ ६७

मध्ये तुरीयब्रलाख्यं स्वप्रकाशे तदेव सत् ।
स्वशक्तिगुणवैचित्र्यात् विसृजद्विश्वमध्ययम् ॥ ६८

उपदन निमित्तञ्च कारणं जगतः सतः ।
ऊर्णनाभेस्तन्तुनेव विहस्तस्य मायया ॥ ६९

मूलप्रकृतिमत् तत् कार्यस्वेनापि सन्नतम् ।
ततद्रा बहिर्युक्तं ततस्तत्रिविधं कृतम् ॥ ७०

ततस्कर्मानुगुण्येन भाति स्थूलं महकृशम् ।
विषयमहणे पूर्व दृश्यते हि तदेव सत् ॥ ७१

विदुषामहमुश्लेखपरामर्शावभासकम् ।
तदुपाधिभिरच्छिन्नं महत् स्थूलं तथा कृशम् ॥ ७२

स्थूलसूक्ष्मच्छिद्रघटात् यथोद्भच्छति दीपभाः ।
तथैव ब्रह्मणस्तेजो भाति भिन्नमुपाधिभिः ॥ ७३

उपाधित्रयमेतत् छिचा भक्तिमतां नृणाम् ।
एकमेवाद्वितीयं तत् त्रिशूये भाति भितम् ॥ ७४

मेघच्छिद्राणि सच्छिद्य भानुतेज इवोस्थितम् ।
नानास्वकल्पनायुक्तं विश्वप्रकृतिवर्जितम् ॥ ७५

नेति नेतीति च भृत्या। वोधितं यत्परं पदम् । ।
परिच्छेतुमशक्यत्वात् स्वप्रकाशे तदेव सत् ॥ ७६

सत्यं ज्ञानमनाद्यन्तं आनन्दममृतोस्थितम् ।
नित्यशुद्धप्रबुद्धामस्वरूपं वागगोचरम् ॥ ६७

सर्वतो व्याप्तमात्मानं निर्मलं निष्कलं शिवम् ।
शून्याशून्यफलं हित्वा प्रज्ञानं ब्रह्म गृम्भितम् ॥ ७८

30